SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ उ. ३ गा. १४ २३५ छाया - तेषां गुरूणां गुणसागराणां श्रुत्वा मेधावी सुभाषितानि । चरन्मुनिः पञ्चरतः त्रिगुप्तः चतुष्कषायापगतः स पूज्यः ॥ १४ ॥ टीका- 'तेसिं' इत्यादि । यः मेधावि = विशिष्टबुद्धिशाली मुनिः = साधुः तेषां प्राक्प्रतिपादितानां गुणसागराणां, गुरुणाम् आचार्याणां रत्नाधिकानां वा, सुभाषितानि= धर्मोपदेशवाक्यानि श्रुत्वा = निशम्य पञ्चरतः = पञ्च महाव्रतपालनपरः, त्रिगुप्तः = मनोगुप्तिवाग्गुप्तिकायगुप्तियुक्तः, चतुष्कषायापगतः = क्रोधार्दिरहितः सन् चरेत् = विचरेत् स पूज्यो भवति । 'गुणसागराणं' इति विशेषणपदेन तदीयसुभाषिते सकलसद्गुणप्रकाशकत्वमिति, तदुपदेशश्रवणमात्मकल्याणकारकमिति च सूचितम् । 'मेहावि' इत्यनेन 'धारणाशक्ति संपन्न एव उपदेशश्रवणसाफल्यं सूते' इत्यावेदितम् 'मुणी ' इतिपदेन गुर्वाज्ञाप्रमाणत्वं, ' पंचरए ' - इत्यनेन सावद्यक्रियाभीरूत्वं, 'तिगुत्तो' इतिपदेन आत्मनो विशुद्धाध्यवसायन्त्रं, 'चउकसायाव गए' इतिपदेन च आस्रवनिधित्वं ध्वनितम् ॥१४॥ 'तेसिं' इत्यादि । जो साधु, उन-गुणो के समुद्र आचार्य तथा रत्नाधिक के धर्मोपदेश वाक्य सुन कर पञ्चमहाव्रत के पालन में सावधान, मन वचन और काय, इन तीन गुप्तियो का आराधक, तथा क्रोध आदि चारों कषायों से रहित होता है वह पूजनीय होता है। " गुणसागराणं" - इस विशेषण से प्रगट किया है कि उनका उपदेश, समस्त सद्गुणों का प्रकाशक तथा आत्मा के लिए परम कल्याण कारी है । "मुणी" - पदसे गुरु की आज्ञाका मानना; "पंचरए" पद से सावद्यक्रिया से भय रखना "तिगुत्तो" पदसे आत्माका विशुद्ध अध्यवसाय, और "चउकसायावगए" पदसे आस्रवका निरोध प्रगट किया है || १४ || 'तेसिं' छत्याहि- ने साधु ते गुणाना समुद्र आन्यार्य तथा रत्नाधिउना ધમ પદેશવાળાં વાકયેા સાંભળીને પાંચ મહાવ્રતનું પાલન કરવામાં સાવધાન, મન, વચન અને કાય આ ત્રણ ગુપ્તિએના આરાધક તથા ક્રોધ આદિ ચાર કષાયેાથી રહિત होय छे ते यूननीय थाय छे, 'गुणसागराणं' या विशेषणुथी को अगर ४२वामां આવ્યું છે કે તેમના ઉપદેશ સમસ્ત સદ્ગુણ્ણાના પ્રકાશક, તથા આત્માને પરમ કલ્યાણુકારી छे, 'मुणी' पहथी गुरुनी आज्ञानु पालन, 'पंचरए' पहथी सावद्य द्वियाथी लय रामवेो 1 तिगुत्तो ' ' पथी आत्मानो विशुद्ध अध्यवसाय भने ' चउकसायानगए' पहथी આસવના નિવૈધ પ્રગટ કયેર્યાં છે. (૧૪) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy