SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१८ श्री दशकालिकसूत्रे afar विवेकधुर्य, 'हीणपेसणे' - इत्यनेनाश्रुतप्रवचनत्वं, 'विणए अकोविए ' इत्यनेन अधीतेऽपि सकलशाखे विनयमन्तरेण आत्मकल्याणानवाप्तिमश्वम्, "असंविभाग, इत्यनेन च रसलोलुपत्वमावेदितम् ||२३|| पूर्वोक्तार्थमुपसंहरन् विनयफलं कथयति — 'निदेसवित्ती' इत्यादि । ५ मूलम् - निदेसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विर्णयंमि कोविआ, १२ 99 93 १७ तरितु ते ओघमिणं दुरुत्तरं, खवित्त कम्मं गइमुत्तमं गय-त्तिबेमि | २४| छाया-1 -निदेशवर्तिनः पुनर्ये गुरूणां श्रुतार्थधर्मा विनये कोविदाः deaf ते ओघमिदं दुरुत्तरं क्षपयित्वा कर्म गतिमुत्तमां गताः, इति ब्रवीमि ||२४|| टीका - ये पुनर्गुरुणाम् = आचार्यादीनां निदेशवर्तिनः = आज्ञाप्रमाणकाः, श्रुतार्थधर्माः = गीतार्थाः, विनये कोविदाः = विनयकर्मणि कुशलाः, ते साधवः इदं = प्रत्यक्षतया दृश्यमानं दुरुत्तरं = दुःसाध्यातरणम्, ओघ - संसारसमुद्रवेगं तीर्त्वा = उत्तीर्य, कर्म = ज्ञानावरणीयाद्यष्टविधं क्षपयित्वा क्षयं नीत्वा उत्तमां- सर्वोत्कृष्टां गतिं = सिद्धिनाम्नीं, गताः=प्राप्ता भवन्तीत्यध्याहरणीयम् । 'निदेस वित्ती' इतिपदेन सत्य महाव्रत का भंग, "साहस" पदसे विवेक की विकलता, “हीणपेसणे" - पद से उच्छृंखलता "अदिधम्मे" पदसे प्रवचन का मनन न करना, “विणए अकोविए" पदसे सकल शास्त्र पढ लेने पर भी विनय के बिना आत्मकल्याण की अप्राप्ति, और "असंविभागी" पदसे रस में लोलुपता प्रगट की है ||२३|| पूर्वोक्त अर्थ का उपसंहार करते हुए विनय का फल कहते हैं'निदेसवित्ती' इत्यादि । जो शिष्य आचार्य आदि की आज्ञा में चलने वाले, गीतार्थ, तथा विनय करने में निपुण होते हैं वे इस दुरस्त संसार समुद्र को तैरकर मंग 'साहस' पढथी विवेउनी विश्वता 'हीणपेसणे' मा પદ્મથી 'अधि' थी अवयन भनन नही ४२ ते, 'चिणए अकोविए' पहथी सस શાસ્ત્રના અભ્યાસ કરી લે તે પણ વિનય વિના આત્મકલ્યાણની અપ્રાપ્તિ અને 'संविभागी ' पथी रसभां बोलुपता प्रगट ४री छे. (२३) सता, यूर्वेत अर्थना उपसंहार उरीने विनयनुं इन डे छे:- 'निदेसवित्ती' प्रत्याहि જે શિષ્ય આચાય આદિની આજ્ઞાપૂર્વક ચાલવાવાળા, ગીતા તથા વિનય કરવામાં. નિપુણ હાય છે. તે આ દુરસ્ત સસાર સમુદ્રને તરીને જ્ઞાનાવરણીય આદિ આઠ કર્માંના ક્ષય કરીને સર્વોત્કૃષ્ટ સિદ્ધ ગતિને પામે છે. શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy