SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १५ १४ १३ . १६ २१६ दशकालिकसूत्रे मूलम्-विवेत्ती अविणीयस्स, संपत्ती विणियस्स यं । जस्सेय दुहओ नायं, सिक्खं" से अभिगच्छई ॥२२॥ छाया-विपत्तिरविनीतस्य संपत्तिविनीतस्य च । येनैतदुभयतो ज्ञातं शिक्षां सः अभिगच्छति ॥२२॥ टीका-'ववत्ती' इत्यादि । अविनीतस्य-विनयविकलस्य, विपत्तिः ज्ञानादिगुणविलयः, च=पुनः, विनीतस्य-विनयसकलस्य, संपत्तिः ज्ञानादिगुणसमृद्धिर्भवति, इत्येतद् द्वयम् उभयतः विनयाविनयाभ्यामुद्भवतीति येन साधुना ज्ञातं भवेत् स शिक्षा ग्रहणाऽऽसेवनलक्षणाम् , अभिगच्छति पामोति ॥२२॥ अविनीतस्य फलमाह-'जे आवि' इत्यादि । मूलम्-जे आवि चंडे मइइढिगारवे, पिसुणे नरे साहस हीणपेसणे। अदिधम्मे विणए अकोविए, असंविभागी न हु तस्स मोक्खो।२३। छाया-यश्चापि चण्डो मतिऋद्धिगौरवः, पिशुनो नरः साहसिको हीनप्रेषणः । अदृष्टधा विनयेऽकोविदः, असंविभागी न हु तस्य मोक्षः । ३ टीका-'जे आवि' इत्यादि । यश्चाति नरः चण्डः क्रोधनिर्मातहदयः, मतिऋद्धिगौरवः बुद्धिसमृद्धयवस्तु, ला देवें । अर्थात् आचार्य आदि का आशय समझकर साधुसमाचारीपूर्वक वस्तु लावें ॥२१॥ 'विवत्ती' इत्यादि । जो विनयरहित होता है वह ज्ञान आदि गुणों को खोता है, जो विनयवान् होता है वह ज्ञानादि वैभववान् होता है । जो इन दोनों विषयों को भली भाति जानलेता है वही ग्रहणी आसेवनी शिक्षा को प्राप्त करता है ॥२२॥ अविनीत का फल कहते है-'जे यावि' इत्यादि । जो शिष्य क्रोधी, बुद्धिका अहङ्कार तथा पराई निन्दा करने 'विवत्ती' याहि विनय हित डाय छ, त ज्ञान माहि गुणाने ગુમાવે છે, અને જે વિનયવાન હોય છે તે જ્ઞાનાદિ વૈભવવાન હોય છે, જે આ બને વિષને ચગ્ય પ્રકારે જાણી લે છે. તે ગ્રહણી આસેવની શિક્ષાને પ્રાપ્ત ४२ छे. (२२) विनीतर्नु ३४ छ:-'जे यावि' त्याह-२ शिष्य धी, मुद्धिन। म શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy