SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१० श्री दशकालिकसूत्रे पिताः, ललितेन्द्रिया=सुन्दरसकलेन्द्रियाः सुकुमारा राजकुमारा इत्यर्थः, ते शिक्षमाणाः कलाशिक्षां प्राप्नुवन्तः, घोरं कठोरं, बन्धं शृङ्खलादिबन्धनं, तथा घोरं वधं वेत्रदण्डचपेटादिना तीव्रताडनलक्षणं, च-पुनः, दारुणं दुस्सहं, परितापं भर्त्सनजन्यदुःखं नियच्छन्तिप्राप्नुवन्ति ॥१४॥ मूलम्-ते' वितं गुरुं पूयंति, तस्स सिप्पस्स कारणा । "सकारंति नमस्संति, तुट्टा निदेसर्वत्तिणो ॥१५॥ छाया-तेऽपि तं गुरुं पूजयन्ति, तस्य शिल्पस्य कारणम् । सत्कारयन्ति नमस्यन्ति, तुष्टा निदेशवर्तिनः ॥१५॥ टीका-'तेवि' इत्यादि । ते-सुकुमारशरीरा राजकुमारादयोऽपि तीवबन्धनताडनादिकं प्राप्ता अपि, तुष्टाः=मुदितमनसः, निदेशवर्तिनः विनयप्रदर्शनपूर्वकतदीयादेशकारिण एव भवन्त; तस्य-पूर्वोक्तस्य शिल्पस्य-कलाकर्मणः कारणं निमित्तं तं तीव्रबन्धनताडनादिकर्तारं गुरुं शिल्पशिक्षकं पूजयन्ति=विभववसनादिवितरणेन अर्चयन्ति, सस्कारयन्ति=अभ्युत्थानादिना समानयन्ति, नमस्यन्ति कायेन नमस्कुर्वन्ति, न तु तदप्रियमाचरन्तीत्यर्थः ॥१५॥ 'जेण बंध' इत्यादि । शिल्पकला आदि सीखने के लिए शिक्षक को सोंपे हुए सुकुमार भी राजपुत्र आदि, सीखते समय साकल आदिका बन्धन, बेत, डंडे आदि की मार तीव्र भर्त्सना आदि के दुःख सहते हैं ॥१४॥ 'ते वि तं' इत्यादि । वे सुकुमार राजकुमार आदि, पूर्वोक्त तीव्र ताडना को प्राप्त होने पर भी प्रसन्नतापूर्वक गुरु की आज्ञा शिरोधार्य करते हैं अर्थात् शिल्पकला आदि सीखने के लिए मार पीट सहते हुए भी गुरु को वस्त्र आदि प्रदान करके संमानित करते _ 'जेण बंध' त्याह-शि८५४८ मा शिम भाटे शिक्ष ने सांपवामां आवेसा સુકુમાર રાજપુત્ર આદિ શીખવા સમયે સાંકલ આદિનું બંધન, સેટી લાકડી વગેરેને માર તથા તીવ્ર તિરસ્કાર આદિ દુ:ખને સહન કરે છે. (૧૪) 'तेचि तं' छत्याहि-ते सुभार-सुमित पुत्र माहि भाग ४ा प्रमाणे તીવ્ર તાડન–માર ખાવા છતાંય પણ પ્રસન્નતાપૂર્વક ગુરુની આજ્ઞાને શિર પર ચઢાવી લે છે. અર્થાત-શિલ્પ કલા આદિ શિખવા માટે માર પીટ સહન કરતા છતાંય ગુરુને વસ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy