SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ उ० २ गा. १३-१४ २०९ वक्ष्माणविषयमपि विचार्य विनयः करणीयः, इत्याह-'अप्पणट्टा' इत्यादि । मूलम्-अप्पणेटा पैरट्ठा वा, सिप्पा णेउणियाणि य । गिहिणो उवभोगेट्टा, इंहलोगस्सै कारणा ॥१३॥ छाया-आत्मार्थ वा परार्थ वा शिल्पानि नैपुण्यानि च । - गृहिण उपभोगार्थम् इहलोकस्य कारणम् ॥१३॥ टीका-गृहिणौ गृहस्थाः, आत्मार्थ परार्थवा आत्मनः परेषां पुत्रादीनां वाःकृते, उपभोगार्थम् अन्नपानाद्युपभोगाय शिल्पानि-चित्रनिर्माणादिकलाकर्माणि नैपुण्यानि व्यवहारकौशलानि यत् शिक्षन्ते तत् इहलोकस्य एतज्जन्मोपभोग्यसुखस्य कारणं निमिनमित्यर्थः ॥१३॥ मूलम्-जेणं बंधं वहं घोरं, परियावं च दारुणे। सिक्जमाणा नियच्छंति, जुत्ता ते ललिइंदिया ॥१४॥ छाया-येन बन्धं वधं घोरं परितापं च दारुणम् । शिक्षमाणाः नियच्छन्ति युक्तास्ते ललितेन्द्रियाः ॥१४॥ टीका-'जेण' इत्यादि । येन-शिल्पादिहेतुना युक्ताःनियुक्ताः कलाशिक्षणार्थ शिक्षकाय समतत्पर रहते हैं वे भी ज्ञानवृद्धि को प्राप्त होते है अर्थात् उनके ज्ञान आदि गुण खूब बढते हैं ॥१२॥ आगे कहे जाने वाले विषय को विचार कर विनय करना चाहिए सो कहते है—'अप्पणहा' इत्यादि । गृहस्थ, अपने और पर-पुत्र पौत्र आदि के लिए चित्र-चित्रण आदि शिल्प कलामें चतुरता प्राप्त करते है वह इस लोक सम्बन्धी सुख के लिए है ॥१३॥ છે. તે પ્રમાણે જે શિષ્ય આચાર્ય અને ઉપાધ્યાયની સેવા તથા આજ્ઞામાં તત્પર રહે છે, તે પણ વૃદ્ધિ પામે છે અર્થાત્ તેના જ્ઞાન આદિ ગુણે ખૂબ વધે છે. (૧૨) આગળ પર કહેવાના વિષયને વિચાર કરી વિનય કરવો જોઈએ તે કહે છે 'अप्पणवा' त्याहस्थ पोताना अथवा तो पाताना पुत्र-पौत्र माह બીજાઓ માટે ચિત્રચિત્રણ આદિ શિલ્પ કલામાં પ્રવીણતાન્યુશળતા પ્રાપ્ત કરે છે તે भावना सुभ भाटे छ. (13) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy