SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७४ श्री दशबैकालिकसूत्रे मूलम्-पोग्गलाणं परीणाम, तेर्सि नच्चा जहातहा । वणीयतिण्हो विहरे, सीइ भूएण अप्पणा ॥६॥ छाया-पुद्गलानां परिणामं तेषां ज्ञात्वा यथा-तथा। विनीततृष्णो विहरेत् शीतीभूतेन आत्मना ॥६॥ टीका-'पोग्गलाणं' इत्यादि । साधुः, तेषां शब्दादिविषयसंबन्धिनां पुद्गलानां परिणामं पर्यायरूपान्तराऽऽपत्तिरूपं यथा-तथा-'ये इष्टास्तेऽनिष्टा भवन्ति, येऽनिष्टास्ते इष्टा भवन्ति' इत्यादि ज्ञात्वा विनीततृष्णः अपगतस्पृहः शीतीभूतेन क्रोधादिकषायानलोपशमनलब्धशैत्येन आत्मना विहरेत-विचरेत् । पुद्गलस्वभावानुम्मरणोत्पादितविरत्या संयममार्गे विचरेदिति भावः ॥६॥ मूलम्- जाए सैद्धाए निक्खंतो, परियायट्राणमुत्तमं । तमेव अणुपोलिज्जा, गुणे आयरियसंमए ॥६१॥ छाया-यया श्रद्धया निष्क्रान्तः पर्यायस्थानमुत्तमम् । तामेत्र अनुपालयेत् गुणेषु आचार्यसंमतेषु ।।६१॥ 'पोग्गलाणं' इत्यादि । साधु शब्दादि विषयों के पुद्गलो को विनश्वरता रूप परिणाम को जानकर, अथवा यह जानकर कि-जो पुद्गल कभी इष्ट होते है वही दूसरे समय अनिष्ट हो जाते हैं उन विषयों में तृष्णा (लालसा) का त्याग करके क्रोध आदि कषाय रूपी अग्नि की उपशान्ति से प्राप्त हुई युक्त आत्मा के साथ विहार करे। अर्थात् पुद्गलों के स्वभाव को स्मरण करने से उत्पन्न हुए वैराग्य के साथ संयम मार्ग में विचरे ॥६०॥ पोग्गलाणं. त्याहि. साधु हा विषयानां भुगतान विनवता ३५ પરિણામ જાણીને, અથવા એમ જાણીને કે જે પુદ્ગલ એક સમયે ઈષ્ટ હોય છે તેજ બીજે સમયે અનિષ્ટ બની જાય છે અને જે એક સમયે અનિષ્ટ હોય છે તેજ બીજે સમયે ઈષ્ટ બની જાય છે, એ વિષયોમાં તૃષ્ણા (લાલસા) ને ત્યાગ કરીને ક્રોધ આદિ કષાયરૂપી અગ્નિની ઉપશાન્તિથી પ્રાપ્ત થએલા યુકત આત્માની સાથે વિહાર કરે. અર્થાત–પુગલના સ્વભાવનું સ્મરણ કરવાથી ઉત્પન્ન થએલા વૈરાગ્યની साथ संयम भाभी वियरे. (१०) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy