SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ८ गा. ३५-३६ टीका-'बलं ' इत्यादि साधुः आत्मनः = स्वस्य बलं = मानसिकसामर्थ्य, स्थाम = शारीरिक सामर्थ्य श्रद्धाम्-आगमोदीरितार्थे दृढप्रत्ययम्, आरोग्य, नैरुज्यं, प्रेक्ष्य दृष्ट्वा, तथा क्षेत्रं, कालं, च-शब्दाद् द्रव्यभावावपि विज्ञाय आत्मानं, तथा तदनुसारेण आत्मबलस्थामाद्यनुसारेणेत्यर्थः नियुञ्जीत तपश्चर्यादाविति शेषः, तपश्चर्याधनुकूलं बलादिकं विज्ञान तत्र प्रवर्तेत यथा संयमयोगहानिर्न भवेदिति भावः॥३५॥ मूलम्-जरा जावं न पीलेई, वाही जावं न वढई। जाविदिया नै होयंति, ताव धम्म सोयरे ॥३६॥ छया-जरा यावत् न पीडयति, व्याधिर्यावत् न वर्द्धते । ____ यावत् इन्द्रियाणि न हीयन्ते, तावत् धर्म समाचरेत् ॥ ३६॥ टीका-'जरा' इत्यादि । जरा वार्धक्यं यावत् यदवधि न् पीडयति अङ्गाबन्धशैथिल्यादिना न बाधते, व्याधिः रोगः यावत् न बर्द्धते शरीरं रोगपरतन्त्रं न यावदित्यर्थः, इन्द्रियाणि श्रोत्रादीनि यावत् न हीयन्ते श्रवणादिशक्तेहासो न यावदित्यर्थः, तावत्-तदबधि तदभ्यन्त रे, धर्म श्रुतचारित्रलक्षणं, समाचरेत् , मुख्यश्चारित्राराधनकालस्तावदेवेति भावः ॥ ३६ ॥ आदि का निश्चय कर के तपश्चर्या आदि में प्रवृत्त होवे, जिससे संयम योग की हानि न हो ॥ ३५ ॥ 'जरा' इत्यादि । जब तक बुढापे के कारण शरीर में शिथिलता नहीं आती, शरीर को रोग नहीं आ घेरते, इन्द्रियों की शक्ति का हास नहीं होता, तब तक-इसी बीच में श्रुतचारित्र रूप धर्म का खूब आचरण कर लेना चाहिए। चारित्र की आराधना का मुख्य काल वही है । वृद्धावस्था आदि में कौन जाने क्या दशा हो जाय? ॥३६॥ ભાવને જાણીને, અર્થાત પિતાની શક્તિ આદિને નિશ્ચય કરીને તપશ્ચ આદિમાં પ્રવૃત્ત થાય. જેથી સંયમ મેગની હાનિ થાય નહિં. (૩૫) जरा० त्यहि या सुधा वृद्धावस्थाने ४२ शरीरमा शिथिलता नथी मावती, શરીરને રેગે આવીને ઘેરતા નથી, ઇન્દ્રિયની શકિતને હાસ નથી થતું, ત્યાં સુધીએ સ્થિતિ વચ્ચે શ્રત ચરિત્ર રૂપ ધર્મનું આચરણ ખૂબ કરી લેવું જોઈએ. ચારિત્રની આરાધનાને મુખ્ય કાળ એજ છે. વૃદ્ધાવસ્થા આદિમાં કેણ જાણે છે કે કેવી દશા થઈ જશે? (૩૬). શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy