SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४६ श्री दशवेकालिकसूत्रे सहेत - विविक्षेत, यतः देहदुःखं कायक्लेशसहिष्णुत्वं महाफलं= निरन्तरशातसंपातमाप्तिलक्षणमोक्षफलकं भवतीति शेषः । द्वादशविधतषोऽन्तः पातित्वेन कायक्लेशसहिष्णुताया मोक्षसाधकत्वमिति भावः ॥ २७ ॥ मूलम् - अत्थंगैर्यमि आईचे, पुरैत्था य अणुग्गए । आहारमाइयं सवं मणसावि ण पत्थएं ॥२८॥ " छाया - अस्तंगते आदित्ये पुरस्ताच अनुते । आहारादिकं सर्व मनसाऽपि न प्रार्थयेत् ॥ २८ ॥ टीका- 'अत्थंगयंमि' इत्यादि आदित्ये = मूर्ये अस्तंगते सति=सूर्यास्तमयनानन्तरं प्रदोषकालादारभ्य निशावसानकालं यावदित्यर्थः । पुरस्तात् = प्राच्यां दिशि अनुद्गते च सति आदित्ये इति शेषः, सूर्योदयात् प्राक् प्रभातसमये इत्यर्थः । सर्वे = सर्वविधम् आहारादिकम् =अम्नादिकं मनसापि साधुर्न प्रार्थयेत् = नेच्छेत् किं पुनः संनिधिकरणमिति, साधुना सूर्यास्तंगमनानन्तरं सूर्योदयात् माग भोजनं सर्वथा हेयम्, बहुतरजीव हिंसाममतादिदोषप्रसङ्गादितिभावः ॥ २८ ॥ से होने वाले भयको सहन करे, क्योंकि कायक्लेश को सहन करने से निरन्तर सुखवाला मोक्षफल प्राप्त होता है । तात्पर्य यह है कि बारह प्रकार की तपस्या में कायक्लेश भी एक तप है इस लिए उसके सहन करने से मोक्ष की प्राप्ति होती है ॥ २७ ॥ 'अत्थंगयंमि' इत्यादि । जब सूर्य अस्त हो जाय अर्थात् संध्याकाल आरंभ होनेपर रात्रि के अन्त तक जब तक कि सूर्य पूर्व दिशामें उदित न हो जाय, तब तक सब प्रकार के अन्नादि आहार को साधु मनसे भी न चाहे, संनिधि रखने की तो बात ही क्या है ? तात्पर्य यह कि सूर्यास्त के बाद सूर्योदय तक आहार का सब અને ચાર વાઘ આદિથી થતા ભયને સહન કરે કારણ કે કાયકલેશને સહન કરવાથી નિર ંતર સુખવાળુ મેાક્ષફળ પ્રાપ્ત થાય છે. તાત્પર્ય એ છે કે ખાર પ્રકારની તપસ્યામાં કાયકલેશ પણ એક તપ છે, તેથી એને સહન કરવાથી મોક્ષની પ્રાપ્તિ થાય છે. (૨૭) अत्थंग मि० छत्याहि क्यारे सूर्य अस्त थाय अर्थात् संध्याकामना मारं भथी રાત્રિના અંત સુધી જ્યાંસુધી સૂર્ય પૂર્વ ક્રિશામાં ઉદિત ન થાય ત્યાં સુધી સર્વ પ્રકારના અન્નાદિ આહારને સાધુ મનથી પણ ન ચાહે. સંનિધિ તો વાતજ શી ? તાત્પર્ય એ છે કે સૂર્યાસ્તની પછી સૂર્યદય સુધી શ્રી દશવૈકાલિક સૂત્રઃ ૨ રાખવાની આહારને
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy