SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ८ गा. २६-२७ सप्तम्यर्थे वा तृतीया प्राकृतत्वात् , प्रेम अनुरागं न अभिनिवेशयेत् न कुर्यात् , ललनामृदुलालपनतद्भूषणझणत्कारस्वरतालसमलड्कृतगानवीणादिशब्दसमाकर्णनाऽऽसक्तो न स्यादित्यर्थः। अपि च कायेन-देहेन दारुणं-दुःखदायकं, कर्ककठोरं, स्पर्शम् अधिसहेत, तत्र द्वेषं न कुर्यादित्यर्थः । उपलक्षणं चैतत् अनुक्तेन्द्रिय विषयाणामपि, तथा च सकलेन्द्रियविषयेषु रागद्वेषौ परिवर्जयेदिति भावः ॥२६॥ मूलम्-खुहं पिवासं दुस्सिनं, सीउण्हं अरइं भयं । अहिआसे अव्वहिओ, देहंदुक्खं महाफलं ॥२७॥ छाया-क्षुधं पिपासां दुःशय्यां शीतोष्णम् अरतिं भयम् । __ अधिसहेत अव्यथितो देहदुःखं महाफलम् ॥ २७ ॥ टीका-'खुहं' इत्यादि साधुः अव्यथितः अनुद्विग्नः सन् क्षुधं-बुभुक्षां पिपासांजलपानेच्छां. दुःशय्यां दुर्वसति, विषमभूम्यादिरूपं शयनस्थानं वा, शीतोष्णं प्रतीतम् , अरति मोहनीयकर्मोद्भवां नो कषायलक्षणां, भयं-चौरव्याघ्रादिजनितां भीति अधिवाले मनोज्ञ शब्दो में स्नेह (राग) न करे, अर्थात् स्त्री आदी की कोमल मीठी भाषा, उसके भूषणों की झनझनाहट, स्वर और तालसे शोभित गान अथवा वीणा आदि के शब्द सुनकर अनुरक्त न होवे । शरीर से दुःखद और कर्कश स्पर्श सहन करे, अर्थात् ऐसे स्पर्श से द्वेष न करे। यह कथन अन्य इन्द्रिय विषयों का भी उपलक्षण है इस लिए इन्द्रियों के किसी भी विषय में राग द्वेष नहीं करना चाहिए॥२६॥ ___'खुहं' इत्यादि । साधु, उद्विग्न (खिन्न) न होता हुआ क्षुधा, पिपासा, विषमशयन आदि के स्थान, शीत उष्ण, मोहनीय कर्म के उदय से उत्पन्न अरति नामक नोकषाय, और चोर व्याघ्र आदि શબ્દમાં સ્નેહ (રાગ) ન રાખે, અર્થાત્ સ્ત્રી આદિની કેમળ મીઠી ભાષા, એનાં ભૂષણને ઝણઝણાટ, સ્વર અને તાલથી શોભિત ગાન અથવા વીણા આદિના શબ્દ સાંભળીને અનુરત ન થાય. શરીરથી દુ:ખદ અને કર્કશ સ્પર્શ સહન કરે અર્થાત એવા સ્પર્શથી દેષ ન કરે, આ કથન અન્ય ઈદ્રિયવિષયનું પણ ઉપલક્ષણ છે. તેથી ઈદ્રિયના કેઈ પણ વિષયમાં રાગ દેષ ન કરવા જોઈએ. (૨૬) खुहं० ७त्याहि. साधु अद्विग्न (भिन्न) न थतi क्षुधा पिपासा, विषम शयन આદિનાં સ્થાન, ટાઢ તાપ, મોહનીય કર્મના ઉદયથી ઉત્પન્ન અરતિ નામક કષાય, શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy