SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूपा टीका, अध्ययन ८ गा. ११ अनेकप्रकारम् आमकं शस्त्रापरिणतं सचित्तमिति यावत् , बीजं शाल्यादिकं मनसाऽपि न प्रार्थयेत्नेच्छेत्, किं पुनर्वाकायाभ्यामिति भावः ॥१०॥ मुलम्--गेहणेसु नै चिटिजा बीएसु हरिएसुवा । उदगंमि तहा निच्छ, उत्तिंगपंणगेसु वा ॥११॥ छाया-गहनेषु न तिष्ठेत् बीजेषु हरितेषु वा । उदकेषु तथा नित्यम् उत्तिङ्गपनकेषु वा ॥११॥ टीका-'गहणेसु' इत्यादि मुनिः गहनेषु-निविडेषु काननकुञ्जादिषु, बीजेषु-प्रसारितशालियबगोधूमादिकणेषु, वा अथवा हरितेषु-दूर्वापल्लवादिषु हरितकायेषु, तथा उदके वनस्पतिकायविशेषे वा=अथवा उत्तिगपनकेषु-उत्तिङ्गाः छत्राकादयः कीटिकानगरादयो वा, पनकाः प्रावृषि भूमिकाष्ठादिषु पञ्चवर्णाः तद्रव्यसंलग्नाः वनस्पतिविशेषाः “लीलन फूलन" इति भाषापसिद्धाः, तत्र नित्यं सर्वदा कदाचिदपीति भावः, न तिष्ठेत् । उपलक्षणं चैतत् तेन गमनोपवेशनावस्थानादिकं न कुर्यादित्यर्थः, गहनकाननप्रवेशादौ संघटनादिदोषप्रसकेरिति ॥११॥ से न छेदे और शालि आदि सचित्त वनस्पति को लेने की मनसे भी इच्छा न करे ॥१०॥ ___ 'गहणेसु' इत्यादि । गहन कानन उद्यान आदिमें तथा जहाँ शालि, गेहू आदि फैले हुए हो, उन स्थानों में और दूब पल्लवादि हरितकायपर उदक नामक वनस्पति पर छत्राक (सांपछत्ता) वनस्पति पर अथवा कीडीनगरे (चिउंटियोंके स्थान) पर तथा लीलन फूलन पर कभी न ठहरे । उपलक्षणसे यह भी समझना चाहिए कि-आना जाना उठना बैठना आदि कोई भी क्रिया इन पर नहीं करे। गहन સચિત્ત વનસ્પતિને લેવાની વાત તે શી, પણ મનથી પણ લેવાની ઈચ્છા ४२ नहि. (१०) गहणेसु० त्याही. गहन वन धान माहिमा, न्यi in२, ५, माहि પડેલ હોય, એ સ્થાનમાં અને દર્ભ પાંદડાં આદિ લીલોતરી પર, ઉદક નામની વનસ્પતિપર, છત્રાક (સાપત્રી) વનસ્પતિપર, અથવા કીડીનગર (કીડીઓના રાફડા) પર તથા લીલફૂલ પર કદાપિ ઉભા રહેવું નહિ. ઉપલક્ષણથી એમ પણ સમજી લેવું કે આવવું-જવું ઉઠવું-બેસવું આદિ કઈ પણ ક્રિયા એની ઉપર કરવી નહિ. શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy