SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्री दशवेकालिकसूत्रे भावप्रतिबन्धवर्जितः सः=भाषासमित्याराधकः साधुः पुराकृतं = पूर्वभवोपार्जितं धान्यमलं=कर्ममलं 'निडुणे' इत्यव्ययं निर्द्वय = अपाकृत्य इमं तथा परं लोकं = मनुष्यलेाकं निर्वाणलेाकं च आराधयति = साधयति पारम्पर्येण वाऽऽनन्तर्येण वेति भावः ॥ 'परिक्खभासी' इतिपदं पर्यालोच्य भाषकस्यैव देशतः सर्वतश्च चारित्र - समाराधनयोग्यतां सूचयति । 'सुसमाहिईदिए' इत्यनेन चञ्चलेन्द्रियाणां विशुद्धभाषाभाषणाऽक्षमत्वं प्रकटीकृतम् । 'चउकसाया गए' इति पदेन कषायमलरहितानामेव निरवद्या भाषाभवतीत्यावेदितम् । 'अणिस्सिए ' इति पदं बाह्याभ्यन्तरप्रतिबन्धविनिर्मुक्तस्यैव विशुद्धभाषया लोकद्वयाराधनयोग्यतामावेदयति । इति ब्रवीमि इति पूर्ववत् ॥५७॥ 6 इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुर राजप्रदत्त - 'जैनशास्त्राचार्य' - कोल्हापुरराज गुरु पदभूषित - बालब्रह्मचारि - जैनाचार्य जैनधर्म दिवाकर - पूज्यश्री- घासीलाल व्रति विरचितायां श्रोदशवैकालिकसूत्रस्याऽऽचारमणिजूपाख्यायां सप्तमं सुवाक्यशुद्रारव्यमध्ययनं समाप्तम् ||७|| सम्बन्धी प्रतिबन्धसे रहित, भाषासमिति का आराधक साधु पूर्वभव में उपार्जित कर्म - मलको दूर कर के मनुष्य-भव तथा मोक्ष की साधना करता है । 'परिक्खभासी' पद यह सूचित करता है कि विचार करके बोलने वाला ही एकदेश तथा सर्वदेश से चारित्र की आराधना कर सकता है अर्थात् चारित्र का पूर्ण आराधक हो सकता है । 'सुसमाहिए' पदसे यह सूचित किया है कि जिस की इन्द्रियाँ चपल होती है वह विशुद्ध भाषा का भाषण नहीं कर चउकसायावगए पद से यह प्रगट होता સંબંધી પ્રતિબંધથી રહિત, ભાષાસમિતિના અરાધક સાધુ પૂર્વભવમાં ઉપાર્જિત ક– भजने दूर पुरीने मनुष्यलव तथा भोक्षनी साधना उडे छे, परिक्खभासी यह भ સૂચિત કરે છે કે વિચાર કરીને ખેલનાર જ એકદેશે તથા સદેશે ચારિત્રની આરાધના कुरी शडे छे. मर्थात् शास्त्रिनो पूर्णा आराध थ शडे छे. सुसमाहिए पहथी शुभ સૂચિત કર્યુ. છે કે જેની ઇંદ્રિયા ચપળ હાય છે તે વિશુદ્ધ ભાષાનું ભાષણ કરી શકતા नथी. चउक्कसायावगए शहथी भेभ अट થાય છે કે કષાયરહિત શ્રમણ જ 6 , सकता ११८ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy