SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०२ श्री दशवैकालिकमूत्रे अपवादमाह-'पयत्तपत्ति' इत्यादि । मूलम्--पैयत्तपत्ति ये पंकमालवे, पयत्तँछिन्नत्ति व छिन्नमालवे । पयत्तलट्ठिति वै कम्महेउयं, पहारगाढत्ति 4 गाढेमालवे ।४२॥ छाया-प्रयत्नपक्वम् इति च पक्कमालपेत् , प्रयत्नच्छिन्नम् इति छिन्नमालपेत् । प्रयत्नलष्टेति व कर्महेतुकं, प्रहारगाढ इति व गाढमालपेत् ॥४२॥ टीका-'पयत्तपक्कत्ति' इत्यादि । पक्वं शतपाक-सहस्रपाकतैलादिकं-प्रति इदं प्रयत्नपक्वमिति वा आलपेतवदेत्, छिन्नम् ओषधिशाकादिकं प्रति इदं प्रयत्नछिन्नमिति वा आलपेत् । लष्टां कन्यां प्रति प्रयत्नलष्टेतिप्रयत्नः लष्टः-सुन्दरो यस्याः सा तथोक्ता चारुचरित्रेत्यर्थः. अहो धन्येयं कन्या यत् स्वसौन्दर्यादिकं केवलं तपश्चर्यादिधर्मक्रियायां समापयतीति भावः । वा अथवा लष्टां-कन्यां प्रति कर्महेतुकमित्यालपेदित्यन्वयः, अस्याः सौन्दर्य पूर्वोपाजितपुन्यकर्मजनितमिति भावः, तथा गाढं-विलोडितं केनचित्कारणेनाऽऽघातमनुप्राप्तं प्रति अयं प्रहारगाढ इति-प्रहारेण गाढःप्रहारगाढः प्रहारजनिताऽऽघातवानित्यर्थ इति वा आलपेत् ॥४२॥ अमुक साधु की क्रिया मनोज्ञ है, इस प्रकार निरवद्य भाषा बोले ॥४१॥ _ आवश्यकता होने पर बोलने की विधि कहते हैं-'पयत्तपक्कत्ति' इत्यादि । यह पके हुए शतपाक-सहस्रपाक तैल आदि प्रयत्नपूर्वक पकाये गये हैं, ऐसा बोले । कटे हुए शालि आदि तथा शाक आदि के प्रति यह कहे कि ये प्रयत्न पूर्वक काटे गये हैं। सुन्दरी कन्या को देखकर ऐसा कहे कि यह कन्या सदाचारिणी तथा धन्य है जो अपनी सुन्दरता को केवल तपश्चर्या आदि धर्म कार्य में लगाती है अथवा कन्या के प्रति ऐसा कहे कि इसकी सुन्दरता पूर्वपुण्य के એ પ્રકારની નિરવદ્ય ભાષા બોલે. (૪૧) मावश्या उत्पन्न यता मालपानी विधि ४९ छे-पयत्तपक्कत्ति० ४त्याहि. આ પાકેલાં શતપાક-સહસંપાક તેલ આદિ પ્રયત્ન પૂર્વક પકાવવામાં આવ્યાં છે, એમ બેલે. કાપેલાં શાલિ આદિ તથા શાક આદિની પ્રતિ એમ કહે કે તે પ્રયત્ન પૂર્વક કાપવામાં આવ્યાં છે. સુંદરી કન્યાને જોઈને એમ કહે કે આ કન્યા સદાચારિણી તથા ધન્ય છે કે જે પોતાની સુંદરતાને કેવળ તપશ્ચર્યા આદિ ધર્મકાર્યમાં લગાડે છે, અથવા કન્યાની પ્રતિ એમ કહે કે એની સુંદરતા પૂર્વ પુણ્યના શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy