SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. १ असमाधिस्थान वर्णनम् ११ दर्शयतुं चैवमुक्तमिति । अयमत्र पर्यवसितार्थ :- श्रुतकेवलिनोऽपि भगवन्त इव सम्यग्वक्तुमर्हन्तीत्युक्तं युक्तियुक्तं सिद्धयति । ननु भगवत्कथित विंशत्यसमाधिस्थानतोऽधिकानां विषय--कषाय--निद्राविकथा - प्रभृतीनामप्यसमाधिस्थानानां सम्भवेऽप्यसमाधिस्थानानां विंशतित्वमेव भगवता कथं कथितम् ? इति चेत्, मैवम्, ततोऽधिकानां सर्वेषामपि भगवदुक्तविंशत्यन्यतमस्थानेष्वेवान्तर्भावात् ॥ सू० २ ॥ अथ विंशतिसमाधि स्थानानि क्रमेणाह - मूलम् - दवदवचारी यावि भवइ १ । अपमज्जियचारी यावि भवइ २ । दुप्पमज्जियचारी यावि भवइ ३ ॥ सू० ३ ॥ छाया - द्रुत द्रुतचारी चापि भवति १ । अप्रमार्जितचारी चाऽपि भवति २ | दुष्प्रमार्जितचारी चापि भवति ३ | ||० ३ || टीका- 'द्रुते - द्रुते' - त्यादि । (१) द्रुत - द्रुतचारी - शीघ्र शीघ्रगामी भवति ऐसी बात साबित करने के लिये, और भगवान के कहे हुए अर्थ के साथ उनके कहे हुए विषय की समानता दिखाने के लिये ऐसा कहा है । यहाँ यह बात सिद्ध होती है कि श्रुतकेवली भी भगवान की तरह सम्यक् बोलते हैं । विषय, कषाय, निद्रा, विकथा आदि असमाधिस्थान वीस से अधिक प्रतीत होने पर भी उन सबका अन्तर्भाव वीस में ही हो जाता है, इस आशय से भगवान ने बीस का ही परिगणन किया है | सू०२|| अब बीस असमाधिस्थान क्रमसे कहते हैं: ' दवदव' इत्यादि । दवदव- अतिशीघ्र चलने वाला साधु प्रथम असमाधिस्थान के તથા ભગવાને કહેલા અર્થોની સાથે તેમના કહેલા વિષયની સમાનતા દેખડવા માટે એ પ્રમાણે કહેલું છે. અહીં એ વાત સિદ્ધ થાય છે કે શ્રુતકેવલી પણ ભગવાનની જેમ સમ્યક્ ખાલે છે. વિષય—કષાય–નિદ્રા–વિકથા આદિ અસમાધિસ્થાન વીસથી વધારે પ્રતીત થાય છે છતાં એ બધાંને અન્તર્ભાવ વીસમાંજ થઇ જાય છે, એ હેતુથી ભગવાને વીસનીજ नारी छे. ( सू० २ ) હવે વીસ અસમાધિ સ્થાન કૅમપ્રમાણે કહે છે: " दवदव ' इत्यादि. દેવદવ— અતિશીઘ્ર ચાલવાવાળા સાધુ પ્રથમ અસમાધિસ્થાનના દેષના ભાગી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy