SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० संक्षेपतो सर्वनिदानस्वरूपवर्णनम् ४४५ रणम्-कारणसहितं, ससूत्रं पाठमहितं, सार्थम् अर्थेन सहितं स तदुभय-मूत्रार्थोंभयसहितं, सव्याकरणं प्रश्नाप्रश्ननिरूपणयुक्तं च भूयो भूयः पुनःपुनः उपदर्शयति भगवानुपदिशति स्म । इति यथा भगवन्मुखान्मया श्रुतं तथा हे जम्बूः ! ब्रवीमि त्वां प्रति कथयामि ॥ मू० ६० ॥ अथ सर्वनिदानस्वरूपं संक्षेपतो दर्शयति१-प्रथमं निदान-महर्दिकं यावत् महासौख्यसम्पन्नं राजादिकं दृष्ट्वा मुनिर्मनुष्यभवसम्बन्धिकं करोति । स देवो भवति । ततश्च्युत उग्रकुलादौ जन्म समासाद्य जिनप्रणीतं धर्म न शृणोति । तनिदानफलं भुक्त्वा दक्षिणगामी नैरयिको भवति । भविष्यति च काले दुर्लभबोधिजायते ॥ १ ॥ २-द्वितीयं स्त्री स्त्रियाः सम्बन्धिकं करोति ॥ २॥ अध्ययन, आयतिस्थान अर्थात् निदानकर्म नामका दशम अध्ययन का प्रयोजन, हेतु, कारण, सूत्र, अर्थ, और तदुभय उन दोनों के सहित तथा 'सवागरणं'-प्रश्नाप्रश्न के निरूपणसहित भगवानने पुनः पुनः उपदेश किया है । जैसा भगवान के मुख से मैने सुना वैसा ही हे जम्बू ! मै तुझे कहता हूँ | सू० ६० ॥ १-प्रथम निदान-महासमृद्धिवाले और महासुखवाले राजा आदि को देखकर मुनि मनुष्य भवसम्बन्धी निदान करता है । वह देव होता है वहाँ से चवकर उग्रकुल आदि में जन्म लेकर जिनप्रणोत धर्म को नहीं सुनसकता है। उस निदान फलको भोग कर दक्षिणगामी नैरयिक होता है । और भविष्यत्काल में दुर्लभबोधि होता है ॥१॥ २-द्वितीय निदान-स्त्री, स्त्री सम्बन्धि निदान करती है ॥२॥ નિરૂપણ કરવાવાળા અધ્યયન, આયતિસ્થાન અર્થાત્ નિદાનકર્મ નામના દશમા અધ્યयनना प्रयोन, तु, ४।२९, सूत्र, अर्थ तथा तमय मे सहित तथा 'सवागरणं' પ્રશ્નાપ્રશ્નના નિરૂપણ સહિત ભગવાને પુનઃ પુનઃ ઉપદેશ કર્યો છે. જેવું ભગવાનના મુખેથી મેં સાંભળ્યું તેવુંજ હે જબૂ! હું તમને કહું છું. (સૂ) ૬૦) ૧- પ્રથમ નિદાન-મહાસમૃદ્ધિવાલા અને મહાસુખવાલા રાજા આદિને જઈને મુનિ મનુષ્યભવ- સંબંધી નિદાન કરે છે. તે દેવ થાય છે. ત્યાંથી વીને ઉગ્ર આદિ કુળમાં જન્મ લઈને જિનપ્રણીત ધર્મને સાંભળી શક્તા નથી તે નિદાનફૂલને ભેગવીને નરયિક થાય છે. અને ભવિષ્ય, કાલમાં દુર્લભબધી થાય છે. (૧) २- सानिहान-श्री, श्रीसमधी मिहान ४३ छे. (२) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy