SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४२६ दशाश्रुतस्कन्धसूत्रे मि-अभिगतजीवाजीवः, उपलब्धपुण्यपापः, यावत्माशुकैषणीयेन-अशनपानखावस्त्रायेन पतिलम्भयन् विहरामि, तदेतत्साधु ॥ सू० ४८ ॥ टीका-'एवं खलु'-इत्यादि । हे आयुष्मन्तः श्रमणाः ! मया धर्मः प्रज्ञप्तः, तदेव सर्वम् पूर्वोक्तमेव सकलं संग्राह्यम् , यावत् स च पराक्रामन्= प्रयतमानो दिव्यमानुषकेषु-देवमनुष्योभयसम्बन्धिषु कामभोगेषु निर्वेदं वैराग्यभावं गच्छति, एतदेव स्पष्टयति-मानुषकाः खलु कामभोगाः अध्रुवाः, यावद् विप्रहेयाः परित्याज्याः, एवं दिव्या अपि देवलोकसम्बन्धिनोऽपि कामभोगाः खलु अध्रुवाः, अनित्याः, अशाश्वताः, चला: चञ्चलाः, चलनधर्माण: चञ्चलस्वभावाः अस्थिरा इति यावत् , पुनरागमनीयाः पुनरावर्तिनः, पुनः पुनर्जन्ममरणकारणीभूता इति भावः, ते पश्चात् मरणोत्तरम् , पूर्व-मरणात्मागू रोगवाक्यादौ अवश्यं विप्रहेयाः त्याज्याः, यद्यस्य तपोनियमादेः, यावत्-कल्याणः फलवृत्तिविशेषोऽस्ति, तदाऽहमपि आगमिष्यति काले य इमे उग्रपुत्रा महा. अब आठवें श्रावकभवसम्बन्धी निदानकर्म का वर्णन करते हैं'एव खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैंने धर्म प्रतिपादन किया। शेष वर्णन पूर्वोक्त प्रकार से जानना चाहिये । इस धर्म में पराक्रम करते हुए निर्ग्रन्थ को देव अथवा मनुष्यसम्बधी कामभोगों में वैराग्य उत्पन्न होजाता है । इसीका स्पष्टीकरण करते हैं-मनुष्यों के कामभोग अनित्य हैं, इसी प्रकार देवों के भी कामभोग अनित्य हैं । अनियत और अनिश्चित हैं और चलाचल धर्म वाले अर्थात् बारबार जन्म मरण में लाने वाले होते हैं। वे मृत्यु के बाद अथवा मृत्यु के पूर्व रोग में या बुढापा में अवश्य त्याग करने योग्य हैं । यदि इस तप और व मामा श्रावमसमधी निदान भर्नु न ४२ थे-'एवं खलु' त्या. હે આયુષ્માન શ્રમણે! આ પ્રકારે મેં ધર્મ પ્રતિપાદન કર્યો. બાકી વર્ણન પૂર્વ પ્રકારે જાણવું જોઇએ, આ ધર્મમાં પરાક્રમ કરતા નિગ્રંથને દેવ અથવા મનુષસંબંધી કામગમાં વૈરાગ્ય ઉત્પન્ન થાય છે. આનું જ સ્પષ્ટીકરણ કરે છેમનુષ્યના કામગ અનિત્ય છે એવી જ રીતે દેના પણ કામગ અનિત્ય છે. અનિયત અને અનિશ્ચિત છે તથા ચલાચલ ધર્મવાળા અર્થત અસ્થિર અને પુનરાગમનીય એટલે વારંવાર જન્મ મરણમાં લાવવાવાળા હોય છે, તે મૃત્યુ થયા પછી અથવા મૃત્યુ પહેલાં દેશમાં કે ઘડપણમાં અવશ્ય ત્યાગ કરવા યોગ્ય છે. જે આ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy