SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. १० देवभवनिदान (७) वर्णनम् ४१९ परियारेइ, अप्पणिज्जियाओ देवीओ अभिजुंजिय परियारेइ, जइ इमस्स तवनियम० तं सव्वं जाव एवं खलु समणाउसो निग्गंथो वा निग्गंथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिक्कते तं चैव जाव विहरइ ॥ सू० ४५ ॥ छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः । यावन्मानुषकाः खलु कामभोगा अधुवाः, तथैव । सन्त्यूर्ध्व देवा देवलोके । तत्र खलु नान्येषां देवानामन्यो देवोऽन्यां देवीमभियुज्य परिचारयति, नाऽऽत्मनैवाऽऽत्मानं विकुर्व्य परिचारयति । आत्मीयां देवीरभियुज्य परिचारयति । यद्यस्य तपोनियम० तत्सर्वम्, यावद् एवं खलु हे श्रमणा आयुष्मन्तः ! निग्रन्थो वा, निर्ग्रन्थी वा निदानं कृत्वा तस्य स्थानस्य अनालोचितोऽप्रतिक्रान्तः, तदेव यावद्विहरति ।। सू० ४५ ।। टीका- ' एवं ' - इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! मया धर्मः प्रज्ञप्तः, यावद् - मानुषकाः खलु कामभोगा अधुवाः तथैव = पूर्वोक्तप्रकारेणैव सर्व विज्ञेयम् । देवा ऊर्ध्वं देवलोके सन्ति । तत्र खलु अन्येषां स्वातिरिक्तानां देवानाम् अन्यः = स्वभिन्नः देवः अन्यां देवीमभियुज्य२ नो परिचारयति । स देव आत्मना स्वमात्मानं विकुव्य- देवीरूपं विधाय न परिचारयति, किन्तु आ अब स्वकीय देवी भोगसम्बन्धी सातवें देवभवनिदान को कहते -' एवं खलु ' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैंने धर्म कहा है । यावत् मनुष्यों के कामभोग अनित्य हैं, इसी तरह पूर्वोक्त प्रकार से सब जानना चाहिये । ऊर्ध्व - देवलोक में जो देव हैं वे अन्य देवों की देवियों से कामक्रीडा नहीं करते । अपनी आत्मा से विकुर्वित की हुई देवियों से भी कामक्रीडा नहीं करते हैं । किन्तु अपनी देवियों हवे स्वडीयद्देवी लोगस अधी सातभा देवलवनिहान विषे हे छे - ' एवं खलु छत्याहि. હું આયુષ્માન શ્રમણા ! આ રીતે મેં ધર્મ કહ્યો છે. તે પ્રમાણે મનુષ્ય માત્રના કામલેગ અનિત્ય છે. એ રીતે પૂર્વાંકત પ્રકારે બધુ જાણવું જોઇએ. ઉ દેવલાકમાં જે દેવ છે તે અન્ય દેવાની દેવીએ સાથે કામક્રીડા કરતા નથી, પેાતાના આત્માથી વિકવિત કરેલી દેવીએ સાથે પણ કામક્રીડા કરતા નથી. પરંતુ પેાતાનીજ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy