SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४१६ दशाश्रुतस्कन्धसूत्रे मूयत्ताए पञ्चायति । एवं खल्लु समणाउसो! तस्स णिदाणस्स जाव णो संचाएइ केवलिपण्णत्तं धम्मं सदहितए वा ३॥सू०४४॥ छाया-अन्यत्ररुचिः-रुचिमात्रया स च भवति । अथ य इमे-आरण्यकाः आवसथिका ग्रामाऽन्तिकाः कचिद्राहस्यिका न बहुसंयताः न बहुबिरताः सर्वमाणि-भूत-जीव-सत्वेष्वात्मनः सत्यमृपानि विप्रतिवदन्ति-अहं न हन्तव्योऽन्ये हन्तव्याः, अहं नाऽऽज्ञापयितव्योऽन्ये आज्ञापयितव्याः, अहं न परितापयितव्योऽन्ये परितापयितव्याः, अहं न परिग्रहीतव्योऽन्ये परीग्रहीतव्याः, अहं नोपद्रवितव्योऽन्य उपद्रवितव्याः। एवमेव स्त्रीकामेषु मूञ्छिता गृद्धा ग्रथिता अध्युपपन्ना यावत् कालमासे कालं कृत्वा-अन्यतमेषु आसुरेषु किल्विषिकेषु स्थानेषूपपत्तारो भवन्ति । ततो विमुच्यमाना भूय एडमूकत्वेन प्रत्यायान्ति । एवं खलु श्रमणा आयुष्मन्तः ! तस्य निदानस्य यावन्न शक्नोति केवलिपज्ञप्तं धर्म श्रद्धातुं वा ३ ॥ मू० ४४ ॥ टीका-'अन्नत्थरुई'-इत्यादि । स च अन्यत्ररुचिर्भवति वीतरागदर्शनादन्यत्र दर्शने रुचिमान् भवति स च रुचिमात्रया अन्यधर्मश्रद्धारूपया भवति =वक्ष्यमाणस्वरूपो जायते, अथ अन्यधर्म रुचेरनन्तरम्-य इमे आरण्यका-अरण्यवनवासिनः आवसथिकाः पर्णकुटीरादिवास्तव्यास्तापसाः, ग्रामाऽन्तिका: ग्रामस्याऽन्ते अन्तिके ये वसन्ति ते तथा, कचित कस्मिंश्चिद् विषये राहिस्यिकाः-रहसि भवं रहस्यम्-एकान्तं, तदस्ति येषां ते राहस्यिका-प्रच्छन्नचमकारयुक्ताः। बहुसंयता न भवन्ति-प्राणिवधेष्वल्पयत्नवन्तः, नो बहुविरताः पूर्वोक्त निदानकर्म करने वाले की श्रद्धा किसी दूसरे धर्म में रहती है या नहीं ? इसका उत्तर कहते हैं- 'अन्नत्थरुई' इत्यादि । वह वीतरागधर्म से अन्य धर्म में रुचि रखता है, अन्य धर्म की भावना से वह इस प्रकार का हो जाता है-जैसे ये अरण्यवासी तापस, पर्णकुटियों में रहने वाले तापस ग्राम के समीप रहने वाले तापस और चमत्कार को गुप्त रखने वाले तापस जो 'नो बहुसंजया' પૂર્વોકત નિદાનકર્મ કરવાવાળાની શ્રદ્ધા કેઈ બીજા ધર્મમાં રહે છે કે નહિ? तन। उत्त२ आप छ- "अन्नत्थरुई" त्यादि તે વીતરાગ ધર્મથી જુદા ધર્મમાં રૂચિ રાખે છે. બીજા ધર્મની ભાવનાથી તે એવા પ્રકારને થઈ જાય છે કે જેવા અરણ્યવાસી તાપસ, પર્ણકટિઓમાં રહેવાવાળા તાપસ, ગામની નજીકમાં રહેવાવાળા તાપસ, તથા ચમત્કારને ગુપ્ત રાખવાવાળા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy