SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० वन्दनार्थश्रेणिकराजगमनवर्णनम् ३५३ " संमानीय प्रतोदयष्टीः = कशादण्डान् चाबुक ' इति भाषायां प्रतोदधरान्= कशाधारिणः सारथश्च समं सार्द्ध आरोहयति, आरो अन्तराश्रमपदे =अन्तः पुरपथे गृहपक्तिमार्गमध्ये वीध्यामिति यावत् यत्रैव निवासे श्रेणिको राजा तत्रैव उपागच्छति, उपागत्य करतल० यावद् यावच्छब्देन ' करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा एवं वक्ष्यमाणम् अवादीत् हे स्वामिन् ! यद् धार्मिकं यानप्ररम् आदिष्टं भवद्भिरत्रानेतुमुपदिष्टं तद योजितं ते-तव-भवतो भद्रं = कल्याणं भवतु | आरुह = यानपावरमारूढो भव || सू० ९ ॥ समलङ्कृत यानसन्निधाने सति श्रेणिकराजकार्यमाह - 'तए गं' इत्यादि । मूलम् - तए णं से सेणिए राया भंभसारे जाणसालियस्स अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ट० जाव मज्जणघरं अणुप्पविes अणुष्पविसित्ता जाव कप्परुक्खे चेव अलंकियविभूसिए परिंदे जाव मज्जणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव चेल्लणादेवी तेणेव उवागच्छइ उवागच्छित्ता चेल्लणं देवि एवं वयासी - एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आइगरे तित्थयरे जाव पु०वाणुपुवि वरमाणे जाव संजमेण तवसा अप्पाण भावेमाणे विहरइ । तं महष्फलं देवाणुप्पिए ! तहारूवाणं अरहंताणं जाव तं गच्छामो देवाणुप्पिए ! समणं भगवं महावीरं वंदामो तथा चाबुक धारण करने वाले पुरुषों को एक साथ बैठाकर रथ को गली और राजमार्ग से घूमाता हुआ जहाँ श्रेणिक राजा था वहाँ आया, और हाथ जोडकर विनयपूर्वक कहने लगा - हे स्वामिन् ! आपकी आज्ञानुसार धार्मिक रथ सुसज्जित खडा है । आपका कल्याण हो रथ पर चढिये ॥ सू० ९ ॥ ચાબુક ધારણ કરાવવાળા પુરુષને એક સાથે બેસાડીને રથને ગલી તથા રાજ મા`થી ઘુમાવી ફેરવીને જયાં શ્રેણિક રાજા હતા ત્યાં આવ્યે અને હાથ જોડીને વિનયપૂર્વક કહેવા લાગ્યા હે સ્વામિન્ આપની આજ્ઞાનુસાર ધાર્મિક રથ સુસજ્જિત उलो छे. आपनु अध्याश थाम्मा. २थ पर यो. (सू० ७) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy