SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्री दशाश्रुतस्कन्धसूत्रे लिं कृत्वा' इत्येषां सङ्ग्रहः, जयेन-परैरनभिभूयमानता प्रतापद्धिश्च जयः, अथवा-स्वदेशे शत्रुनयस्तेन, विजयेन=परेषामसहमानानामभिभवो विजयः, यद्वापरदेशे शत्रुपराजयो विजयस्तेन च वर्द्धयन्ति-जय-विजयपवर्तकाशीर्वादेनाऽभिनन्दयन्ति, वर्द्धयित्वा अभिनन्द्य एवं वक्ष्यमाणम् अवादिषुः अबोचन्-हे स्वामिन् ! श्रेणिकराज ! यस्य भगवतो महावीरस्य भवान् दर्शनं काक्षति, यावद्, यावच्छब्देन-दर्शनं स्पृहयति, प्रार्थयति, अभिलषति, श्रेणिको राजा यस्य नामगोत्रयोरपि श्रवणेन हृष्टतुष्ट. यावद्-हर्षवशविसर्पहृदयो भवति-सा=आकाइक्षणीयदर्शनः 'ण'-कारो वाक्यालङ्कारार्थः, श्रमणो भगवान महावीरो गुणशीले चैत्ये-उद्याने यावद्, यावच्छब्देन पूर्वानुपूर्व्या चरन् ग्रामानुग्रामं द्रवन् सुखं सुखेन विहरनिहागतः, इह समवसृतः, इह संप्राप्तः संयमेन तपसाऽऽत्मानं भावयन्, इत्येतेषां प्राग्व्याख्यातानां सङ्ग्रहः, विहरति-गुणशिले चैत्ये विराजते, तस्य भगवतो महावीरस्य खलु देवानुप्रियाः ! प्रियं-कल्याणकरं समागमनसमाचारं वयं निवेदयामः, भवतां श्रीमतां श्रेणिकराजानां प्रियंकल्याणम् अभीष्टं भवतु ॥ सू० ६॥ अथ राजपुरुषनिवेदनानन्तरं संजातसमाचारं प्रदशयति- 'तए णं' इत्यादि । मूलम्-तए णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमटं सोचा निसम्म हहतु० जाव हियए, सीहासणाओ अब्भुढेइ अब्भुट्टित्ता जाव वंदइ नमसइ, वंदित्ता नमंसित्ता ते पुरिसे सकारेइ संमाणेइ, सकारिता संमाणित्ता विउलं जीवियारिहं पीइदाणं दलयइ दलइत्ता पडिविसज्जइ, पडिविसज्जित्ता के साथ बधा कर कहने लगे कि-हे स्वामी जिन के दर्शन की आप इच्छा करते हैं वे ही महावीर स्वामी नगर के बाहर गुणशिल नाम के उद्यान में पधार गये हैं, अतः उन के आगमनरूप प्रिय वृत्तान्त हम आप को निवेदन करते हैं आपका कल्याण हो ॥ सू० ६ ॥ વિજય સાથે વધાવીને કહેવા લાગ્યા કે-હે સ્વામિન્ ! જેનાં દર્શનની આપ ઇચછા કરે છે તે જ મહાવીર સ્વામી નગરની બહાર ગુણશિલક નામના ઉધાનમાં પધારી ગયા છે. તે માટે તેમનાં આગમનરૂપ પ્રિય વૃત્તાન્ત અમે આપને નિવેદન કરીએ छी. भानुं या था . (सू. ६) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy