SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) ३२३ अथैकोनत्रिंशत्तमं मोहनीयस्थानं निरूपयति 'इड्ढी' इत्यादि । मूलम्-इड्ढी जुई जसो वणो, देवाणं बलवीरियं । तेर्सि अवण्णवं बाले, महामोहं पकुव्वइ ॥ २९ ॥ छाया-ऋदिर्घतियशो वों, देवानां बलवीर्यम् ।। तेषामवर्णवान् वालो, महामोहं प्रकुरुते ॥ २९ ॥ टीका-'इड्ढी'-इत्यादि । यः कश्चित् देवानाम् ऋद्धि-सम्पत्तिः द्युतिः= कान्तिः, यशः, वर्णः-गौरप्रभृतिः बलं-शारीरिकं, वीर्य-जीवसमुत्पन्नं च वर्तते, तेषां देवदर्यादीनां पदार्थानाम् अवर्णवान-निन्दकः, अत एव बालाबालसदृशोऽज्ञानी, अर्थाद् देवर्द्धिप्रभृतिनिन्दको भवति स महामोहं प्रकुरुते ॥२९॥ अथ त्रिंशत्तमं मोहनीयस्थानं निरूपयति-'अपस्समाणो' इत्यादि । मूलम्-अपस्समाणो पस्सामि, देवे जक्खे य गुज्झगे। अण्णाणी जिणपूयट्टी, महामोहं पकुव्वइ ॥३०॥ छाया-अपश्यन् पश्यामि, देवान् यक्षाश्च गुह्यकान् । ___ अज्ञानी जिनपूजार्थी, महामोहं प्रकुरुते ॥ ३० ॥ टीका-'अपस्समाणो'-इत्यादि । योऽज्ञानी ज्ञानविकलो मृढ इति यावत जिनपूजार्थी-जिनानां पूजेव पूजा तामर्थयितु शीलमस्य स तथा जिनवदादरसत्कारादि ममापि भवतु' इति वासनावासितान्तःकरणः सन् देवान् यक्षान् ____अब उनतीसव महामोहनीयस्थान का वर्णन करते हैं-'हो' इत्यादि । देवों की ऋद्धि, कान्ति, यश, गौर आदि वर्ण तथा शारीरिक बल और मानसिक वीर्य स्वयंसिद्ध हैं, उनकी जो अज्ञानी मनुष्य निन्दा करता है वह महामोह प्राप्त करता है ॥ २९ ॥ अब तीसवें मोहनीयस्थान का वर्णन करते हैं-'अपस्समाणो' इत्यादि। ___ जो अज्ञानी, 'जिन भगवान के समान मेरा भी आदर वे मेत्रीसमा मडामोनीयस्थान- १ न ४२ छ-'इड्री' त्याft. દેવેની ઋદ્ધિ, કાન્તિ, યશ, ગૌર આદિ વર્ણ તથા શારીરિક બલ અને માનસિક વીર્ય સ્વયંસિદ્ધ છે. તેની જે અજ્ઞાની મનુષ્ય નિંદા કરી છે તે મહામહ પ્રાપ્ત કરે છે(૨૯) वे श्रीसमा मानीयस्थाननुं न ४२ - "अपस्समाणो" त्याs. જે અજ્ઞાની “જિન ભગવાનના સમાન મારે પણ આદર સત્કાર થાય” એવા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy