SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २८० दशाश्रुतस्कन्धसूत्रे ठाणं ठाइए। एवं खलु एसा पढमा सत्तरइंदिया भिक्खुपडिमा । (ए) अहासुतं जाव आणाए अणुपालता भवइ ॥ ८ ॥सू० २४ ॥ छाया - प्रथमां सप्तरात्रंदिवां भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य नित्यं व्युकाय यावदधिसहते कल्पते तस्य चतुर्थेन भक्तेनापानकेन बहिर्ग्रामस्य वा यावद् राजधान्यां वा, उत्तानस्य वा, पार्श्विकस्य वा, नैषेधिकस्य वा स्थानं स्थातुम् । तत्र दिव्यमानुष्यस्तिर्यग्योनिका उपसर्गाः समुत्पद्येरन, ते खलु उपसर्गाः प्रचालयेयुर्वा प्रपातयेयुर्वा न तस्य कल्पते प्रचलितुं वा प्रपतितु वा । तत्र खलु उच्चारप्रस्रवणे उद्बाधेयातां न तस्य कल्पते उच्चारप्रस्स्रवणे अवग्रहीतुं कल्पते तस्य पूर्वप्रतिलिखिते स्थण्डिले उच्चारप्रस्रवणे परिष्ठापयितुम् । यथाविध्येव स्थानं स्थातुम् । एवं खल्वेषा प्रथमा सप्तरात्रंदिवा भिक्षुप्रतिमा । एतां यथासूत्रं यावदाज्ञाया अनुपालयिता भवति ||८|| || सू०२४|| टीका- 'पढमं' - इत्यादि । प्रथमां सप्तरात्रंदिवां सप्ताहोरात्र सम्पादनीयामष्टमी - मित्यथः, भिक्षुप्रतिमां प्रतिपन्नस्याऽनगारस्य यावद् यावच्छब्देन प्रथममासिकप्रतिमोक्ताः 'ये केचिदुपसर्गा उत्पद्यन्ते' इत्यादीनां सङ्ग्रहः तानुत्पनानुपसर्गान् नित्यं सततं व्युत्सृष्टकायः = त्यक्तशरीरमत्वः सन् अधिसहते । तस्य = अष्टमीं प्रतिमां प्रतिपन्नस्य भिक्षोः चतुर्थेन - भक्तेन = उपवासेन अपानकेन = चतुर्विधाहाररहितेन ग्रामस्य बहिः बाह्य वा यावद् - यावत्करणान्नगरादिसङ्ग्रहः । राजधान्या वा वहिः उत्तानस्य = अभिग्रहविशेषादूर्ध्वमुखशायिनः, पार्श्विकस्य = अब आठवीं भिक्षु प्रतिमा का वर्णन करते हैं - 'पढ' इत्यादि । तीन सप्तअहोरात्रों - सप्ताहों में से पहले सप्त अहोरात्र - सप्ताह की आठवीं भिक्षुप्रतिमाप्रतिपन्न अनगार नित्य व्युत्सृष्टकाय - शरीरममता का त्यागी होकर सम्पूर्ण परीषह और उपसर्गों को सहन करता है । वह चतुर्थभक्त - चोवीहार उपवास करे । ग्राम के अथवा राजधानी के बाहर अभिग्रह - विशेष से तीन आसन करे । उत्तान हवे उभी लिक्षुप्रतिभानुं वर्णन रे छे- 'पढमं' इत्याहि. ત્રણ સપ્તમહેરત્ર-સપ્તાહમાંથી પહેલા સપ્તહ-અહેારાત્ર—સપ્તાહની આઠમી लिक्षुप्रतिभाप्रतियन्न अनगार नित्य 'व्युत्सृष्टकाय' थर्धने शरीरमभताने त्यागीने सम्पूर्ण परीषडु भने उपसर्गाने सहन उरे छे, ने चतुर्थभक्त - योवीहार उपवास कुरे छे. गामनी अथवा रामधानीनी महार मलिग्रहविशेषथी त्राण आसन पुरे छे. उत्तान શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy