SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तममध्ययनम् ॥ षष्ठाध्ययने श्रमणोपासकस्यैकादशप्रतिमाः प्ररूपिताः । अत्र सप्तमाध्ययने द्वादशभिक्षुपतिमाः प्ररूप्यन्ते, यतो यो लघुकर्मा सर्वविरतिरूपं चारित्रं धारयितु वाञ्छेत् सोऽवश्यं भिक्षुपतिमामवलम्बेतेति भिक्षुपतिमाभिधं सप्तमाध्ययनमाह, तस्येदमादिसूत्रम्-'सुयं मे' इत्यादि । यद्यपि भिक्षुपतिमा अनेकविधाः प्रतिपादिताः । यथा-१ समाधिप्रतिमा-२विवेकप्रतिमो - ३पधानप्रतिमा- ४प्रतिसंलीनताप्रतिमै-५काकिविहारप्रतिमा-६यवमध्यप्रतिमा -- ७चन्द्रपतिमा - ८वज्रमध्यप्रतिमाप्रभृतयः, तथाप्येषां सर्वेषां श्रुतचारित्रप्रतिमयोरेवान्तर्भावः। सप्तम अध्ययन छठे अध्ययन में श्रमणोपासक की ग्यारह प्रतिमाओं का निरूपण किया है । जो लघुकर्मी व्यक्ति सर्वविरतिरूप चारित्र को धारण करने की वाञ्छा रखे तो उसको भिक्षुप्रतिमाओं का अवश्य अवलम्बन करना चाहिये। इस सम्बन्ध से आये हुए इस सातवें अध्ययन में भिक्षुप्रतिमा का वर्णन करते हैं-'सुयं मे' इत्यादि । यद्यपि भिक्षप्रतिमा अनेक प्रकार की है। जैसे-(१) समाधिप्रतिमा, (२) विवेकप्रतिमा, (३) उपधानप्रतिमा, (४) प्रतिसंलीनताप्रतिमा, (५) एकाकिविहारप्रतिमा, (६) यवमध्यप्रतिमा, (७) चन्द्रप्रतिमा, (८) वज्रमध्यप्रतिमा आदि । तथापि उन सबका अन्तर्भाव श्रुतप्रतिमा और चारित्रप्रतिमा में हो जाता है। અધ્યયન સાતમું છઠ્ઠા અધ્યયનમાં શ્રમણોપાસકની અગીયાર પ્રતિમાઓનું નિરૂપણ કર્યું છે. જે લધુકમી વ્યકિત સર્વ વિરતિરૂપ ચારિત્રને ધારણ કરવાની વાંછા રાખે તેને ભિક્ષુપ્રતિમાઓનું અવશ્ય અવલમ્બન કરવું જોઈએ. આ સંબંધથી આવેલ આ સાતમા मध्ययनमा लिथुप्रतिभानु पनि ४२ छे. 'सुयं मे' त्यादि. ने भिक्षुप्रतिभा भने प्रा२नी छ. रेभ:- (१) समाधिप्रतिमा, (२) विप्रतिभा, (3) धान प्रतिमा, (४) प्रतिस सीनताप्रतिभा, (५) विहार प्रतिमा, (6) मध्यप्रतिमा, (७) यन्द्रप्रतिमा, (८) मध्यप्रतिभा पाहि, तो ५ए। તે બધીને અન્તર્ભાવ શ્રત પ્રતિમા અને ચારિત્રપ્રતિમામાં થઈ જાય છે. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy