SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २२४ दशाश्रुतस्कन्धसूत्रे रुचिश्चापि भवति । तस्य ‘णं' इति वाक्यालङ्कारे, बहवः शील-व्रत-गुण-विरमण प्रत्याख्यान-पोषधोपवासान् सम्यगनुपालयिता भवति । स च सामायिक देशावकाशिकं तथैव चतुर्दश्यादिषु प्रतिपूर्ण पोप, सम्यगनुपालयिता भवति । स च-उपासकः अस्त्रात: न कृतस्त्रानो विकट भोजी-विकटे-प्रकटे दिवसे न रात्राविति यावत् भोक्तुं शीलमस्येति विकटभोजी-दिवस एव चतुर्विधाहारकारी मुकुलीकृतः एककक्षवस्त्रधारी दिवा ब्रह्मचारी-दिने मैथुननिवृत्तः, रात्रौ परिमाणकृतः-कृतं परिमाणं येन स परिमाणकृतः आर्षत्वात्कृतशब्दस्य पूर्वप्रयोगार्हत्वेऽपि न पूर्वप्रयोगः । दिनातिरिक्तरात्रवपि कृतमैथुनपरिमाणः । सः=उपासकः ‘णं' इति वाक्यालङ्कारे एतद्रूपेण-एतादृशेन विहारेण आचरणेन विहरन् =विचरन् जघन्येन-एकाहम् =एकदिनम् वा द्वयहं-द्विदिनं वा व्यहं त्रिदिनं वा उत्कर्षण उत्कृष्टतया पञ्च मासान् विहरति-विचरति । 'जघन्येनैकाहं द्वयहं वा व्यहमकरेण पञ्चमासान्' इति प्रतिपादनस्यायमभिप्रायः-एतत्पतिमाधारी यदि कालधर्म प्राप्नुयादथवा दीक्षां गृह्णीयात् तदा प्रतिमापालनभङ्गरूपदोषस्तं नैव स्पष्टुं अब पांचवी प्रतिमा कहते हैं इस प्रतिमा वाले की क्षान्त्या दिसर्वधर्मविषयक रुचि होती है। उसके शील आदि व्रत ग्रहण किए रहते हैं । वह सामायिक और देशावकाशिक व्रतकी भली-भांति आराधना करता है । चतुर्दशी आदि पर्व दिनो में पौषधव्रत का अनुष्ठान करता है । एकरात्रिको उपासकप्रतिमा का भी अच्छी तरह पालन करता है । वह स्नान नहीं करता । रात्रिभोजन का त्याग करता है । धोती की एक लांग खुली रखता है। दिन में ब्रह्मचारी रहता है और रात्रि में मैथुन का परिणाम करने वाला होता है । इस प्रकार विचरता हुवा वह कम से कम एक दिन दो दिन या तीन दिन से लेकर अधिक से अधिक पाच मास तक विचरता है - હવે પાંચમી પ્રતિમા કહે છે. આ પ્રતિભાવાલાની ક્ષાન્યાદિ સર્વધર્મ વિષયમાં રૂચિ હોય છે–તેણે શીલ આદિ વ્રત ગ્રહણ કરેલાંજ હોય છે તે સામાયિક તથા દેશાવકાશિક વ્રતની સારી રીતે આરાધના કરે છે. ચતુર્દશી આદિ પર્વ દિવસમાં પૌષધવ્રતનું અનુષ્ઠાન કરે છે. એકરાત્રિકી ઉપાસકપ્રતિમાનું પણ સારી રીતે પાલન કરે છે. તે સ્નાન કરતા નથી. રાત્રિભોજનનો ત્યાગ કરે છે. છેતીઆની એક લાંગ (કાછડી) ખુલ્લી રાખે છે. દિવસમાં બ્રહ્મચારી રહે છે. અને રાત્રિમાં મૈથુનનું પરિમાણ કરવાવાળા હોય છે. આ પ્રકારે વિચરતા તેઓ ઓછામાં ઓછા એક દિવસ બે દિવસ અથવા ત્રણ દિવસથી લઈને વધારેમાં વધારે પાંચ માસ સુધી વિચરે છે. આનું એ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy