SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्री दशाश्रुतस्कन्धसूत्रे सहोववासाई सम्मं पवियाई भवंति । से णं सामाइयं देसा वगासिय सम्मं अणुपालिता भवइ । से णं चउद्दंसि - अमि उद्दि - पुण्णमासिणीस पडिपुण्णं पोसहं सम्मं अणुपालिता भवइ । से णं एगराइयं उवासगपडिम नो सम्मं अणुपलिता भवइ । चउत्थी उवासगपडिमा ४ || सू० २१ ॥ छाया - अथाऽपरा चतुर्युपासकप्रतिमा सर्वधर्मरुचिश्वापि भवति । तस्य खलु बहवः शीलवतगुण विरमणप्रत्यारूपानपोष घोषवासाः सम्यक् प्रस्थापिता भवन्ति । स च सामायिकं सम्यगनुपालयिताभवति । स च चतुर्दश्यष्टम्यु द्दिष्टपौर्णमासीषु प्रतिपूर्ण पोषधं सम्यगनुपालपिता भवति स खल्बैकरात्रिकीपासकप्रतिमां नो सम्यगनुपालयिता भवति । चतुर्युपासकपतिमा ४ | ०२१।। २२२ टीका- 'अहावरा' - इत्यादि । अथ = तृतीयप्रतिमाप्ररूपणानन्तरम् अपरातृतीयप्रतिमातोऽतिरिक्ता चतुर्थी उपासकपतिमा प्ररूप्यते । तथाहि सर्वधर्मरुचिचापि भवति । तस्य खलु बहवः शील - व्रत - गुण - विरमण - प्रत्याख्यानपोपधोपवासाः सम्यक प्रस्थापिता भवन्ति स च सामायिकं देशावका शिकं सम्यगनुपालयिता भवति । स च चतुर्दश्यष्टम्युद्दिष्टपौर्णमासी प्रतिपूर्ण पोषधं सम्यगनुपालयिता भवति । स 'णं' इति वाक्यालङ्कारे, यस्मिन दिने उपवास अब चौथी उपासकप्रतिमा का वर्णन करते हैं - ' अहावरा चउत्थी' इत्यादि । अब तृतीय प्रतिमा का निरूपण करने के बाद चतुर्थी उपा सकप्रतिमा का निरूपण किया जाता है उसके क्षान्त्यादि सर्व धर्म में रुचि होती है तथा आत्मा में बहुत से शील, व्रत, गुण, विरमण, प्रत्याख्यान, पोषधोपवास, सम्यकरूप से ग्रहण किये हुए होते हैं । वह सामायिक व्रत और देशावकाशिक व्रत का सम्यक् पालन करता है । और चतुर्दशी अष्टमी अमावास्या पौर्णमासी तिथियों में प्रतिपूर्ण पोषध का सम्यक् अनुपालन करता है किन्तु जिस दिन में उप हवे थोथी उपास प्रतिभानुं वर्शन रे छे- 'आहावरा चउत्थी' त्याहि. ત્રીજી પ્રતિમાનું નિરૂપણ કર્યાબાદ હવે ચાથી ઉપાસક પ્રતિમાનું નિરૂપણ કરવામાં આવે છે-તેની ક્ષાન્ત્યાદિ સર્વ ધર્માંમાં રૂચિ હાય છે, તે સામાયિક વ્રત અને દેશાવકાશિક વ્રતનું સમ્યક્ પાલન કરે છે અને ચતુર્દશી અષ્ટમી અમાવાસ્યા તથા પૌણ માસી તિથિઓમાં પ્રતિપૂર્ણ પોષધનું સમ્યક્ અનુપાલન કરે છે. પર ંતુ જે દિવસે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy