SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २१६ दशाश्रुतस्कन्धसूत्रे उपासकम्यैकादशप्रतिमा वर्णयन् सूत्रकारः पूर्व प्रथमां प्रतिमां दर्शयति-' अह पढमा' इत्यादि मूलम्-अह पढमा उवासगपडिमा-सव्वधम्मरुई यावि भवइ । तस्स णं बहुइं सील- वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं नो सम्मं पटवियपुव्वाइं भवंति । एवं दसणसावगो भवइ । इमा पढमा उवासगपडिमा १ ॥ सू० १८ ॥ छाया-अथ प्रथमोपासकपतिमा-सर्वधर्मरुचिश्चापि भवति । तस्य खलु बहवः शील-व्रत-गुण-विरमण-प्रत्याख्यान-पोषधोपवासाः नो सम्यक् प्रस्थापितपूर्वा भवन्ति । एवं दर्शनश्रावको भवति । इयं प्रथमोपासकप्रतिमा १॥सू०१८॥ टीका-अथ पढमा उपासग पडिमा इत्यादि । तत्र स्थित उपासको यादृशो भवति तदाह-'सर्वधर्म'-त्यादि । सर्वधर्मरुचिः-सर्वे च ते धर्माः= क्षान्त्यादयस्तत्र रुचिः अनुरागो यस्य स तथा, चकारो वाक्यालङ्कारार्थः, अपिरनुक्तसङ्ग्राहकस्तेन धर्मदृढतादिसद्गुणरुचिश्च भवति । तस्य क्रियावादिन उपासकस्य खलु-निश्चयेन बहवः प्रचुराः शील-व्रत-गुण-विरमण-प्रत्याख्यान में सुलभबोधि होता है अर्थात् जिनधर्म को प्राप्त करता है। इस प्रकार क्रियावादी का वर्णन हुआ ॥ सू० १७ ॥ अब श्रावक की ग्यारह प्रतिमाओं का वर्णन करते हुए सूत्रकार प्रथम प्रतिमा का वर्णन करते हैं-'सव्वधम्मरुई' इत्यादि । पहली उपासकप्रतिमा में उपासक को क्षान्ति आदि सर्व धर्मों में प्रीति होती है । यहां चकार वाक्यालङ्कार में है, अपि शब्द से धर्म में दृढता और सद्गुण में रुचि वाला होता है। किन्तु उस क्रियावादी उपासक के बहुत से शील, व्रत, गुण, विरमण, प्रत्याઅર્થાત જિનધર્મને પ્રાપ્ત કરે છે. આ પ્રકારે કિયાવાદીનું વર્ણન થયું. (સૂ. ૧૭) હવે શ્રાવકની અગીઆર પ્રતિમાઓનું વર્ણન કરતાં સૂત્રકાર પ્રથમ પ્રતિમાનું १ न ४रे छे-सव्वधम्मरुई छत्या. પહેલી ઉપાસકપ્રતિમામાં ઉપાસકને ક્ષાન્તિ આદિ સર્વ ધર્મોમાં પ્રીતિ થાય છે. અહીં “ચકાર વાકયાલંકારમાં છે “અપિ” શબ્દથી ધર્મમાં દઢતા અને સદ્દગુણમાં રૂચિવાલે અર્થ થાય છે, પરંતુ તે ક્રિયાવાદી ઉપાસકમાંના ઘણા શીલ, વ્રત, ગુણ, શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy