SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १८४ दशाश्रुतस्कन्धसूत्रे स च प्राणिनामधिकलोभात् समस्तवस्तुविषये प्रादुर्भवति, स च (परिग्रहः) बाह्याभ्यन्तरभेदाद् द्विविधः, तत्र बाह्यः-संयमसाधनीभूतवस्त्रपात्राद्यतिरिक्तधनधान्यादिभेदाद् बहुविधः, आभ्यन्तरश्च-मिथ्यात्वाऽविरतिकषायपमादादिभेदादनेकधा । स च परिग्रहो वास्तविकोऽनर्थकारकः, तथा चोक्तम् " द्वेषस्याऽऽयतनं धृतेरपचयः क्षान्तेः प्रतीपो विधि, यांक्षेपस्य सुहन्मदस्य भवनं ध्यानस्य कष्टो रिपुः। दुःखस्य प्रभवः सुखस्य निधनं पापम्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इब क्लेशाय नाशाय च ॥१॥” इति । (५) परिग्रह-मूर्छा-ममत्व-भाव से वस्तु का ग्रहण करना, वह प्राणियों को अधिक लोभ से होता है । बाह्य और आभ्यन्तर के भेद से दो प्रकार का परिग्रह होता है । बाह्य - संयम के साधन वस्त्र और पात्र आदि से अतिरिक्त धन और धान्य आदि के भेद से बहत प्रकार का है। आभ्यन्तर-मिथ्यात्व अविरति कषाय आदि के भेद से अनेक प्रकार का है। वह परिग्रह वास्तविक अनर्थकारक है। कहा भी है" द्वेषस्याऽऽयतनं धृतेरपचयः क्षान्तेः प्रतीपो विधि,व्यक्षेिपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥" इति । परिग्रह देष का स्थान है । धैर्य का नाश करने वाला है। (५) परिग्रह- भू-भभाव-माथी वस्तु अहए। ४२वी. ते प्राणायाने पधारे લોભથી થાય છે. બાહ્ય અને આભ્યન્તરના ભેદથી બે પ્રકારના પરિગ્રહ થાય છે. બાહ્ય–સંયમના સાધન વસ્ત્ર અને પાત્ર આદિથી અતિરિકત ધન તથા ધાન્ય આદિથી બહુ પ્રકારના છે આભ્યન્તર-મિથ્યાત્વ અતિરતિ કષાય આદિના ભેદથી અનેક પ્રકારના छे. ते परियड पास्तवि४ अन ४।२४ छे. यु ५ छे: "द्वेषस्याऽऽयतनं धृतेरपचयः क्षान्तेः प्रतीपो विधि क्षेिपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः। दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च" ||१|| ति. પરિગ્રહ દ્વેષનું સ્થાન છે પૈયને નાશ કરવાવાળા છે. ક્ષાન્તિને શત્રુ છે. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy