SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे अथ नास्तिकस्वरूपं वर्ण्यते - 'ह' इत्यादि । मूलम् - हण, छिन्द, भिंद, विकत्तए, लोहियपाणी, चंडो, रुद्दो, खुदो, असमिक्खियकारी, साहसिओ, उक्कंचणे, वंचणे, माई, नियडी, कूडमाई, साइसंपओगबहुले, दुस्सोले, दुष्परिचये, दुच्चरिए, दुरणुणए, दुबए, दुप्पडियाणंदे निस्सीले, निव्वए, निग्गुणे, निम्मेरे, निष्पच्चक्खाणपोसहोववासे, असाहू ॥ सू०४॥ छाया - जहि, छिन्धि भिन्धि, विकर्तकः, लोहितपाणिः, चण्डः, रुद्रः, क्षुद्रः, असमीक्षितकारी, साहसिकः, उत्कञ्चनः, वञ्चनः, मायी, निकृतिः, कूटमायी, सातिसंप्रयोग बहुलः, दुःशीलः, दुष्परिचयः, दुःश्रर्यः, दुरनुनयः दुब्रेतः, दुष्प्रत्यानन्दः, निश्शीलः, निर्व्रतः, निर्गुणः, निर्मर्यादः, निष्प्रत्याख्यानपोषधोपवासः असाधुः ॥ म्रु० ४ ॥ १७८ टीका - 'हण' - इत्यादि । जहि-हिन्धि, छिन्धि = द्वैधिकुरु, भिन्धि - विदारय, जीवानिति शेषः, इत्येवमादिशन स्वयमपि विकर्तकः = विशेषेण हिंसकः, लोहितपाणिः - लोहितौ = रुधिरारुणी पाणी = करौ यस्य स तथा = रुधिरलिप्तहस्तः, चण्डः = क्रोधनिर्मांतचित्तः, रुद्रः = रौद्रः प्राणिभयोत्पादक इति यावत्, क्षुद्रः = प्राणिपीडकत्वात् अथमः खल इति यावत, असमीक्षितकारी - असमीक्षितुम् = अविचारितं कर्तुं शीलमस्येत्यसमीक्षितकारी = "प्राणिवधहिंसाकर्मणा मम कीदृशी दशा अब नास्तिकवादी का स्वरूप कहते है ' हण' इत्यादि । 66 "" हण - जीवों को मारो, छिंद-छेदन करो, और भिंद- भेदन करो इस तरह का आदेश करता है । तथा विकत्तए स्वयं जीवों को काटने वाला है । लोहियपाणी - उस के हाथ रुधिर से लिप्त रहते हैं। चंडो- प्रचण्ड क्रोधी । रुद्दो- प्राणियों को भय उपजाने वाला । खुद्दो- जीवों को पीडा उसन्न करने वाला । असमिक्खियकारी - बिना विचारे करने वाला अर्थात्- ' प्राणिवध और हिंसा द्वारा कर्म करने हवे नास्तिवाहीनुं स्वरूप उहे छे- 'हण' त्याहि हण= लवोने भाशे छिंद= छेदन रो भने भिंद= लेहन उरो भावी रीते महेश (आज्ञा) ५३ छे. तथा विकत्तए-पोते लवोने अथवावाजा थाय छे लोहियपाणा-तेना हाथ सोहीथी भरडामेता रहे छे चंडो-प्रयड डोधी रुद्दो- आशियाने लय उपन्नववावाजा खुद्दो - लवोने पीडा उत्पन्न पुरवावाजा असमिक्खियकारीવિચાર વિના કામ કરવાવાળા અર્થાત્ ‘પ્રાણિવધ અને હિંસાદ્વારા કર્મો કરવાથી મારી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy