SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.५ चित्तसमाधिस्थानवर्णनम् भावान् ज्ञातुम्, ८ केवलज्ञानं वा तस्याऽसमुत्पन्नपूर्व समुत्पद्येत, केवलकल्पं लोकालोकं ज्ञातुम्, ९ केवलदर्शनं वा तस्याऽसमुत्पन्नपूर्व समुत्पद्येत, केवलकल्पं लोकालोकं द्रष्टुम्, १० केवलमरणं वा तस्याऽसमुत्पन्नपूर्व समुत्पद्येत, सर्वदुःखप्रहाणाय ॥ सू० ४ ॥ प्रथमसमाधिस्थाने धर्मचिन्ताटीका-'धम्मचिन्ते'-इत्यादि । १ तस्य-अधिगतगणिसम्पदष्टकस्य मुनेः सर्व-सर्वज्ञप्रणीतं निःशेषं धर्म-धर्मपदार्थ जीवाजीवादिवस्वरूपं ज्ञातुम्-अवबोद्धम् असमुत्पन्नपूर्वा=अभूतपूर्वा प्रागननुभूतेत्यर्थः धर्मचिन्ता-धर्माः जीवाजीवादिद्रव्याणामनुयोगोत्पादादिस्वभावास्तेषामनुचिन्तनम् , ' इमे नित्या आहोस्विद्अनित्याः ? रूपिणोऽरूपिणो वा ?' इत्यादिरूपं, 'सर्वेषु धर्मेपु-निर्दोषत्वात् जिनधर्मः श्रेयस्करः' इत्येतद्रूपं वा समुत्पद्येत-जायेत । २ द्वितीये-स्वप्नदर्शनम्सुप्तजाग्रदवस्थायां स्वप्नो जायते, स्वप्नो हि दृष्टश्रुतादेः कस्यापि पदार्थस्या अब उन दश चित्तसमाधिस्थानों को सूत्रकार कहते हैं"धम्मचिंता" इत्यादि। प्रथम समाधिस्थान में धर्म चिंता-धर्म की विचारणा उत्पन्न होती है। जिन्होने आठ प्रकार की गणिसम्पदा प्राप्त की है, ऐसे मुनियों को, सर्वज्ञप्रणीत सम्पूर्ण धर्म-जीव अजीव आदि के स्वरूप जानने के लिये प्रथम नहीं अनुभव किया हुवा जीव अजीव आदि द्रव्यों का अनुयोग और उत्पाद आदि स्वभाव वाले धर्मों का चिन्तन, "ये नित्य हैं ? अथवा अनित्य हैं ? ये रूपी हैं अथवा अरूपी ?" इत्यादि स्वरूपचिन्तन अथवा “ समस्त धर्म में जिनधर्म श्रेयस्कर है क्यों कि जिनधर्म निर्दोष है" ऐसा चिन्तन उत्पन्न होता है २ द्वितीय समाधिस्थान में-स्वप्नदर्शन होता है, स्वप्न, सुप्त और जाग्रत व ते ४५ वित्तसमाधि स्थानने सूत्र।२ ४ छ- 'धम्मचिंता' त्यादि. પ્રથમ સમાધિસ્થાનમાં ધર્મચિંતા–ધર્મની વિચારણું ઉત્પન્ન થાય છે. જેઓએ આઠ પ્રકારની ગણિસર્પદ પ્રાપ્ત કરી હોય એવા મુનિઓને, સર્વજ્ઞ-પ્રણીત સંપૂર્ણ ધર્મ-જીવ–અજીવ આદિનું સ્વરૂપ જાણવા માટે પ્રથમ ન અનુભવેલ જીવ–અજીવ આદિ દ્રવ્યને અનુયાગ અને ઉત્પાદ આદિ સ્વભાવવાળા ધર્મોનું ચિન્તન-“આ નિત્ય છે? અથવા અનિત્ય છે? આ રૂપી છે? અથવા અરૂપી છે? ઈત્યાદિ-સ્વરૂમચિન્તન અથવા” સમસ્ત ધર્મમાં જિનધર્મ શ્રેયસ્કર છે કેમકે જિનધર્મ નિર્દોષ છે” એમ ચિન્તન ઉત્પન્ન થાય છે. (૨) બીજા સમાધિસ્થાનમાં સ્વપ્નદર્શન થાય છે. સ્વપ્નસુસ્ત શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy