SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् "सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । ___ अष्टम्यां पञ्चदश्यां च, नियतः पोषधं वसेत्" ॥१॥ अत्र 'च'- शब्दोऽनुक्तपर्वसङग्राहकस्तेन द्वितीया - पञ्चमी-चतुर्दशीनां ग्रहणम्, समाधिप्राप्तानां - समाधिः = सम्यङ्मोक्षमार्गावस्थानं, तं प्राप्तानाम्, १९ ध्यायतां धर्मध्यानादिकं समाचरताम् । इमानि = अनन्तरं वक्ष्यमाणानि दश-दशसंख्यकानि चित्तसमाधिस्थानानि असमुत्पन्नपूर्वाणि कदाऽप्यतीतकाले न समुत्पन्नानि समुत्पद्यन्ते प्रादुर्भवन्ति । तद्यथा-तत्-तानि दशसमाधिस्थानानि यथा-येन प्रकारेण भगवता कथितानि तथा कथ्यन्ते-॥सू० ३ ॥ अष्टमी,चतुर्दशी, पौर्णमासी अमावास्या आदि पर्व तिथियों में किये जाने वाले उपवास आदि व्रत धर्म षुष्टि करने वाले होने से पोषध कहे जाते है। कहा है कि " सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्यां च, नियतः पोषधं वसेत" एसे तो सब पर्यों में तप करना प्रशस्त है किन्तु अष्टमी और पूर्णिमा को तो नियम से पौषध करना चाहिये । यहाँ 'च' शब्द से अनुक्त पर्यों का संग्रह होता है अतः द्वितीया पश्चमी चतुर्दशी और अमावस्या को भी पौषध-स्वाध्याय ध्यान आदि द्वारा समाधि प्राप्त करना चाहिये । (१९) ध्यायताम्-धर्मध्यान आदि करने वाले । ऐसे श्रमण निग्रन्थ आदि को दश चित्तसमाधिस्थान प्राप्त होते हैं ।सू०३॥ આવવાવાળી અષ્ટમી ચતુર્દશી, પોર્ણમાસી, અને આમાવાસ્યા આદિ પર્વ તિથિઓમાં કરવામાં આવતા ઉપવાસ આદિ વ્રત ધર્મની પુષ્ટિ કરવાવાળાં હોવાથી પિષધ કહેવાય છે. सर्वेष्वपि तपोयोगः प्रशस्तः कालपर्वम् । अष्टम्यां पञ्चदश्यां च, नियतः पोषधं वसेत् ॥ १ ॥ એમ તો (સામાન્ય રીતે તો) બધાં પર્વોમાં તપ કરવું પ્રશસ્ત છે, છતાં પણ અષ્ટમી તથા પૂર્ણિમાએ તે નિયમથી પોષધ કરવું જોઈએ અહીં ‘’ શબ્દથી અનુકત પનો સંગ્રહ થાય છે. એટલે બીજ પાંચમ ચૌદશ અને અમાવાસ્યા દિવસે પણ पोष५-२वायाय प्यान माहि ।। समाधि प्राप्त ४२वी नये. (१८) ध्यायताम ધર્મધ્યાન આદિ કરવાવાળા એવા શ્રમણ નિગ્રન્થ આદિને દશ ચિત્તસમાધિસ્થાન प्रात थाय छे (सू. 3) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy