SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १३२ दशाश्रुतस्कन्धसूत्रे अस्मिन् जिनशासने खलु - निश्चयेन निर्ग्रन्थानां निर्ग्रन्थीनां वा वक्ष्यमाणविशेषणविशिष्टानां पूर्वानुत्पन्नानि दश चित्तसमाधिस्थानानि समुत्पद्यन्ते इत्यग्रेण सम्बन्धः । कथम्भूतानाम् ? इति तेषां विशेषणान्याह - 'इरियासमियाणं' इत्यादि । १ ईर्ष्यासमितानाम् - ' 'ईर गतौ कम्पने च" इत्यतो बाहुलकादू भावे यति टापि यस्य द्वित्वे इय्य गमनं तत्र समिताः = सावधानाः ईय्यासमिताः = पुरतो जीवरक्षार्थं युग्यमात्रभूभागन्यस्तदृष्टिगामिन:, तेषाम् २ भाषासमितानां - भाषणं भाषा तत्र सम्= सम्यग् = युक्ययुक्ति-हिताऽहित- विवेचनाम्, इताः = प्राप्ताः सावधपरिहारपूर्वक निरवद्य भाषाभाषिणस्तेषां - भाषासमितानाम् ३ एषणा = गवेषणा, तत्र समितानां द्विचत्वारिंशदोषवर्जनेन भक्तादिग्रहणे महत्तानाम्, ४ आदानेत्यादि - आदाने = ग्रहणे भाण्डमात्रयोः- भाण्डस्य = पात्रस्य मात्रस्य= हे आर्यो ! इस जिनशासन में वक्ष्यमाणविशेषणविशिष्ट श्रमणनिर्ग्रन्थ निर्ग्रन्थियों को पहले नहीं उत्पन्न हुए ऐसे दश चित्तसमाधिस्थान उत्पन्न होते है । वे श्रमण निर्ग्रन्थ आदि कैसे होते हैं सो कहते हैं: (१) ईर्यासमितानाम् - ईर्ष्या का अर्थ होता है गमन करना । उस में समिता :- सावधान । जीव की रक्षा के लिये आगे युग्यप्रमाण भूमिको देखते हुए चलने वाले, (२) भाषा समितानाम् - युक्ति और अयुक्ति, हित और अहित की विवेचना कर सावध भाषा का परित्यागपूर्वक निर्दोष भाषा के बोलने वाले, (३) एषणासमितानाम्एषणा = गवेषणा, बयालीस दोष रहित शुद्ध अशनादि का ग्रहण करने में प्रवृत्ति करने वाले, (४) आदानेत्यादि - भाण्ड उपकरण आदि का હું આ ! આ જિનશાસનમાં વક્ષ્યમાણુવિશેષણવિશિષ્ટ શ્રમણનિન્ય અને નિન્થીઓને પહેલાં ન ઉત્પન્ન થયા હેાય એવાં દશ ચિત્તસમાધિ સ્થાન ઉત્પન્ન થાય છે, તે શ્રમણ નિન્થ આદિ કેવા હોય છે ? તે કહે છે (१) इर्यासमितानाम् - नो अर्थ थाय छे गमन र्खु तेमां समिताः= સાવધાન જીવની રક્ષાને માટે આગળ યુગ્મપ્રમાણ ભૂમિને જોઇને ચાલવા વાળા, (૨) भाषासमितानाम् - युक्ति भने अयुक्ति, हित भने अतिनी विवेचना उरीने सावध भाषाना परित्यागपूर्व ४ निर्दोष भाषाना मोसवा वाणा. ( 3 ) एषणासमितानाम् - शेषा= ગવેષણા બેતાલીશદોષરહિત શુદ્ધ અશન આદિનું ગ્રહણ કરવામાં પ્રવૃત્તિ કરવાવાળા, (૪) દિન ઇત્યાદિ– ભાંડ ઉપકરણ આદિનું સમ્યક્ પ્રકારથી પ્રતિલેખન અને પ્રમા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy