SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे अथ भारप्रत्यवरोहणतामाह - 'से किं तं भार०' इत्यादि । मूलम् - से किं तं भारपञ्च्चोरुहणया ? भारपञ्च्चोरुहणया चउ विवहा पण्णत्ता, तं जहा -- असंगहियं परिजणं संगहिता भवइ, सेहं आयारगोयरं संगाहिता भवइ, साहम्मियस्स गिलायमा १२० स्स अहाथामं वेयावच्चे अब्भुट्ठिता भवइ, साहम्मियाणं अहिगरणंसि उप्पणंसि तत्थ अणिस्सिओस्सिए अपक्खग्गाही मज्झत्थभावभूए सम्मं ववहरमाणे तस्स अधिगरणस्स खमाव विउसमणयाए सया समियं अब्भुट्टित्ता भवइ, कहं णु साहम्मा, अप्पसद्दा, अप्पझंझा, अप्पकलहा, अप्पकसाया, अप्पतुमंतुमा, संयमबहुला, संवरबहुला, समाहिबहुला, अप्पमत्ता, संजमेणं तवसा अप्पाणं भावेमाणा एवं च णं विहरेजा । सेतं भारपञ्च्चोरुहणया ॥ सू० १८ ॥ एसा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपया पण्णत्ता - तिबेमि । ॥ इति चउत्था दसा समत्ता ॥ ४ ॥ छाया - अथ का सा भारमत्यवरोहणता ? भारमत्यवरोहणता चतुर्विधा प्रज्ञप्ता, तद्यथा - १ असंगृहीतं परिजनं संग्रहिता भवति, २ शैक्षमाचारगोचरं संग्राहयिता भवति, ३ साधर्मिकस्य ग्लायतेा यथास्थाम वैयावृत्त्येऽभ्युत्थाता होना । ४ आत्मवृद्धसेवी च भवति - अपने से वृद्ध पर्यायज्येष्ठों का, अथवा स्वयंवृद्धों - जीर्णवयवालों का इङ्गित आकार आदि जानकर उनके मनोनुकूल कार्य करने द्वारा सेवा करने वाला होना । यह वर्ण संज्वलनता का निरूपण हुवा || सू० १७ ॥ વૃદ્ધ-પર્યાયજ્યેષ્ઠો ને અથવા વૃદ્ધોને પોતાથી વાવૃદ્ધોને ઈ ંગિત આકાર આદિ જાણી લઈને તેમના મને નુકૂલ કાર્યો કરવાથી સેવા કરવાવાળા થવું. આ વસંજવલનતાનું निइयागु थयुं. (सू. १७) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy