SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसंपवर्णनम् बहु उग्गिण्हेइ ३ बहुविहं उग्गिण्हेह, ४ धुवं उग्गिण्हेइ, ५ अणिस्सियं उग्गिण्हेइ, ६ असंदिद्धं उग्गिण्हेइ । से तं उग्गहमइसंपया १ । एवं ईहामईवि २। एवं अवायमईवि ३ । से किं तं धारणामइसंपया ? धारणामइसंपया छव्विहा पण्णत्ता, तं जहा-१ बहु धरेइ, २ बहुविहं धरेइ, ३ पोराणं धरेइ, ४ दुद्धरं धरेइ, ५ अणिस्सियं धरेइ, ६ असंदिद्धं धरेइ । से तं धारणामइसंपया ॥ सू० ६ ॥ छाया-अथ का सा मतिसम्पत् ? मतिसम्पच्चतुर्विधा प्रज्ञप्ता, तद्यथा-१ अवग्रहमतिसम्पत्, २ ईहामतिसम्पत् ३ अवायमतिसम्पत्, ४ धारणामतिसम्पत् । अथ का साऽवग्रहमतिसम्पत् ? अवग्रहमतिसम्पत् षविधा प्रज्ञप्ता, तद्यथा-१ क्षिप्रमवगृह्णाति, २ बहुअवगृह्णाति, ३ बहुविधमवगृह्णाति, ४ ध्रुवमवगृह्णाति, ५ अनिश्रितमवगृह्णाति, ६ असंदिग्धमवगृह्णाति । सेयमवग्रहमतिसम्पत् । एवमीहामतिरपि २ । एवमवायमतिरपि ३ । अथ का सा धारणामतिसम्पत् ? धारणामतिसम्पत् षविधा प्रज्ञप्ता, तद्यथा-१ बहु धारयति, २ बहुविधं धारयति, ३ पुराणं धारयति, ४ दुद्धरं धारयति, ५ अनिश्रितं धारयति, ६ असंदिग्धं धारयति । सेयं धारणामतिसम्पत् ॥ मू० ६ ॥ टीका-'से कि तं मइसंपया' इत्यादि-अथ प्रस्तुता सा-मतिसम्पत् का= किंलक्षणा ? उत्तरमाह-मतिसम्पत्-मननं मतिः वस्तुनिर्णयात्मकमानसिकव्यापारविशेषः, तद्रूपा सम्पत्, सा चतुर्विधा प्रज्ञप्ता-प्ररूपिता, तद्यथा-१ अवग्रहमतिसम्पत्-अवग्रहणमवग्रहः सामान्यार्थपरिच्छेद इत्यर्थः, स्पर्शनादीन्द्रियजन्यं वाचनासम्पदा वाला होने पर भी मतिसम्पदा विना वाग्विजयी नहीं हो सकता, अतः मतिसम्पदा कहते हैं-'से किं तं मइसंपया'इत्यादि । पदार्थ का निर्णय करने वाला मन का व्यापारविशेष मति कही जाती है। मतिरूप सम्पदा मलिसम्पदा ॥ (१) अवग्रहमतिसंपदा વાચનાસભ્યદાવાળા હોવા છતાં પણ મતિસમ્પરા વિના વાગ્વિજયી થઈ શકાતું नथी. माथी भतिसपहा हे छ–' से किं तं मइसंपया' त्याह. पार्थना निय કરવાવાળા મનને વ્યાપારવિશેષ તે મતિ કહેવાય છે. મતિરૂપ સમ્મદા તે મતિસમ્પ. (१) अवग्रहमतिसम्पदा (२) ईहामतिसम्पदा (३) अवायमतिसम्पदा (४) धारणा શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy