SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ६८ दशाश्रुतस्कन्धसूत्रे मूलम्-सेहे रायणियस्स कहं कहेमाणस्स 'इति' एवं वत्ता भवइ आसायणा सेहस्त ॥ २५ ॥ (सू० १८) . छाया-शैक्षो रात्निकस्य कथां कथयतः 'इति' एवं वक्ता भवत्याशातना शैक्षस्य ॥ २५ ॥ (मू० १८) टीका-'सेहे रायणियस्स'-इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्य व्याख्याने 'इति' अनेन प्रकारेण वक्तव्यम् , इत्थं न वक्तव्यम् , एवम एतादृशं वक्ता-भाषिता स्यात्तदा शैक्षस्याऽऽशातना भवति ॥२५॥ (मु०१८) मूलम् सेहे रायणियस्स कहं कहेमाणस्स 'नो सुमरसी' ति वत्ता भवइ आसायणा सेहस्स ॥ २६ ॥ ( सू० १९) छाया-शैक्षो रात्निकस्य कथां कथयतः 'नो स्मरसि' इति वक्ता भवत्याशातना शैक्षस्य ॥ २६॥ (सू० १९) टीका-'सेहे'-इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्य व्याख्याने 'नो स्मरसि त्वं स्मृतिपथं नाऽऽनयसि' इति इत्याकारकं वक्ता-भाषिता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ २६ ॥ (सू० १९) मूलम्-सेहे रायणियस्स कहं कहेमाणस्स णो सुमणे भवइ आसायणा सेहस्स ॥ २७ ॥ (सू० २०) छाया-शैक्षो रात्निकस्य कथां कथयतो नो सुमना भवत्याशातना शैक्षस्य ॥२७ ॥ (सू० २०) । टीका-'सेहे रायणियस्स'-इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्य सुमनाः प्रसन्नो न जायते तदा शैक्षस्याऽऽशातना भवति ॥ २७ ॥ (सू० २०) 'सेहे' इत्यादि । गुरु के व्याख्यानसमय में गुरु को 'ऐसा बोलना चाहिये, इस रीति से नहीं बोलना चाहिये' ऐसा कहे तो शिष्य को आशातना होती है ॥ २५॥ (सू० १८) 'सेहे' इत्यादि । गुरु के व्याख्यानसमय में 'तम को यदि नहीं आता है ' ऐसा कहे तो आशातना लगती है ॥२६॥ (सू० १९) 'सेहे' त्याहि. गुरुना व्याज्यानसमयमा शुरुने माम मा नये' मा રીતે ન બોલવું જોઈએ” એમ કહે તે શિષ્યને આશાતના થાય છે. (૨૫) સૂ. ૧૮ I ___'सेहे' त्यादि. गुरुना व्याज्यानसमयमा तिमन या मातु नथी' मेम કહે તે આશાતના લાગે છે. (૨૬) એ સૂ ૧૯ / શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy