SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ३ आशातनावर्णनम् ताओ थेरेहि भगवंतेहि तेतीसं आसायणाओ पण्णत्ताओ? इमाओ खलु ताओ थेरेहिं भगवंतेहि तेतीसं आसायणाओ पण्णत्ताओ । तं जहा ॥ सू० १ ॥ छाया-श्रुतं मया, आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरेभगवद्भिस्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः । कतराः खलु ताः स्थविरैभगवद्भिस्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः ? इमाः खलु ताः स्थविरैर्भगवद्भिस्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः । तद्यथा-(मू० १) ____टीका-'श्रुतं मये'-त्यादि । हे आयुष्मन् ! मया भगवन्मुखात् साक्षात् श्रुतं, तेन भगवता एवं वक्ष्यमाणम् आख्यातं कथितम्-इह खलु-अस्मिस्तृतीयाऽध्ययने किल स्थविरैर्भगवद्भिस्त्रयस्त्रिंशदाशातनाः आ-समन्तात्-सामस्त्येन शात्यन्ते ध्वंस्यन्ते ज्ञानादिगुणा याभिस्ता आशातनाः चारित्रवर्तिनो दोषविशेषाः प्रज्ञप्ताः कथिताः, कतरा-काः खलु तात्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः? इमाः वक्ष्यमाणाः तास्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ताः । तद्यथा-ताः प्रदश्यन्ते- 'सेहे' इत्यादि । __ मूलम्--सेहे रायणियस्स पुरओ गंता भवइ आसायणा पादित किया है । इस तृतीय अध्ययन में स्थविर भगवन्तों ने तेंतीस आशातनाओं का निरूपण किया है। जिसके द्वारा ज्ञानादि गुण सर्वथा नष्ट हो जायें उसे आशातना कहते हैं । वे इस प्रकार हैं:-(सू० १) 'सेहे' इत्यादि। ___ जो सूत्रपठनरूप ग्रहणशिक्षा, और प्रतिलेखनादि साधु के आचारपालनरूप आसेवनाशिक्षा को पढता है, अथवा शिक्षा के योग्य है वह शैक्ष-शिष्य कहा जाता है । ज्ञान दर्शन और चारित्ररूपी तीन रत्नवाले को रात्निक कहते हैं। आचार्य आदि गुरु और पर्यायज्येष्ठ ભગવાને હવે કહેવામાં આવશે તે પ્રકારે પ્રતિપાદન કર્યું છે. આ તૃતીય અધ્યયનમાં સ્થવિર ભગવન્તએ તેંત્રીસ આશાતનાઓનું નિરૂપણ કર્યું છે, જેના દ્વારા જ્ઞાનાદિ ગુણ સર્વથા નષ્ટ થઈ જાય છે તેને આશાતના કહે છે. તે આ પ્રકારે છે. – (જૂ ૧) 'सेहे' त्यादि જે સૂત્રપઠનરૂપી ગ્રહણ શિક્ષા, તથા પ્રતિલેખનાદિ સાધુના આચારપાલન રૂપી આસેવનાશિક્ષા ભણે છે, અથવા શિક્ષાને યોગ્ય હોય તે શિક્ષ-શિષ્ય કહેવાય છે. જ્ઞાન દર્શન તથા ચારિત્રરૂપી ત્રણ રત્નવાલાને રાત્વિક કહે છે. આચાર્ય આદિ ગુરૂ તથા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy