SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. २ शबलदोषवर्णनम् ५५ छाया - एते खलु ते स्थविरैर्भगवद्भिरेकविंशतिः शबलाः प्रज्ञप्ता इति ब्रवीमि । सू० २२ । टीका - ' एए खलु ' इत्यादि । इदं सूत्रं स्पष्टम् ॥ सू०२२ ॥ ॥ इति श्री विश्वविख्यात -जगद्वल्लभ- प्रसिद्धवाचक- पञ्चदशभाषा कलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक - वादिमानमर्दक- श्रीशाहूच्छत्रपति कोल्हापुरराजप्रदत्त'जैनशास्त्राचार्य' - पदभूषित - कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर पूज्यश्री - घासीलाल- व्रतिविरचितायाम् श्रीदशाश्रुतस्कन्धसूत्रस्य मुनिहर्षिण्या ख्यायां व्याख्यायां शबलं - नामकं द्वितीयमध्ययनं समाप्तम् ||२|| उपसंहार करते हुए कहते हैं - 'एए' इत्यादि । हे जम्बू ! ये पूर्वप्रदर्शित इक्कीस शबल स्थविर भगवान ने जिस प्रकार कहे हैं वैसे ही मैं तुझे कहता हूँ || सू० २२ ॥ मुनिहर्षिणी टीका के हिन्दी अनुवाद में 4 ? नामका शबलत्वदोष द्वितीय अध्ययन समाप्त हुआ ॥ २॥ उपसंहार उरतां उडे छे - 'एए' इत्यादि. હે જમ્મૂ! આ પૂર્વાતિ એકવીસ શખલ સ્થવિર ભગવાને જે પ્રકારે કહ્યાં છે તેજ પ્રકારે હું તને કહું છું. (સ્૦ ૨૨) મુનિહર્ષિણી ટીકાના ગુજરાતી અનુवाहभी 'शबलत्वदोष' नाभनुं શ્રી અ ધ્યે ય ન समाप्त थयुं (२) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy