SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्री दशाश्रुतस्कन्धसूत्रे हृदयजातोऽपि मुनिषु विश्वासः प्रचलति, इहाऽपरत्र च लोके घोरदुःखं जायते अतः प्रत्याख्यातपदार्थानां पुनः स्वीकारः शबलत्वादिदोषजनको मुनिना नावलम्बनीयः। पुनः पुनः प्रत्याख्यानं गृहीत्वा तत्त्रोटकः सप्तमः शबलः ॥९०७।। मूलम्-अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले ॥ सू० ८ ॥ छाया-अन्तः षण्णां मासानां गणाद्गणं संक्रामन् शबलः ॥८॥ टीका- 'अंतो छण्डं'-मित्यादि । दीक्षादिनमारभ्य षण्णां मासानाम् अन्तः अभ्यन्तरे गणाद्-एकवाचनाऽऽचारक्रियास्थपरस्परसापेक्षानेककुलपमुदायो गणो गच्छ इति यावत्, तस्मात् स्वाधिष्ठितगणाद् गणं-परगच्छं संक्रामन्-ज्ञानाधर्थमपि गच्छन् मुनिः शवलो भवति । अयं भावः ___ यदि ज्ञान-दर्शन-चारित्रवृद्धयर्थं प्रवलेच्छा स्यात्, स्वगणे च तद्धिभवितुं नार्हति, तदा तदर्थ गुरुनिदेशेन मुनिः परगणं गन्तुं शक्नोति, परञ्च जनता के हृदय से उनका विश्वास उठ जाता है। वह इस लोक और परलोक में घोर दुःख पाता है, इसलिये एक बार जिनका प्रत्याख्यान किया हो ऐसे पदार्थ पुनः ग्रहण नहीं करना चाहिये । बारम्बार प्रत्याख्यान(पञ्चग्वाण)का तोडना सातवा शबल दोष है ।।सू०७॥ __ "अंतो छण्डं" इत्यादि । दीक्षादिन से लेकर छ:मास तक एक गच्छ से दूसरे गच्छ में जाने वाला मुनि शबल दोष का भागी होता है । तात्पर्य यह है कि-यदि ज्ञान, दर्शन और चारित्र की वृद्धि के लिये उत्कट इच्छा हो, और अपने गच्छ में उनकी वृद्धि न हो सकती हो तो गुरु की आज्ञा से दूसरे गच्छ में जा सकता જાય છે. તે આ લેકમાં તથા પરલોકમાં ઘેર દુ:ખ પામે છે. એ માટે એકવાર જેનું પ્રત્યાખ્યાન કર્યું હોય તેવા પદાર્થને ફરીને ગ્રહણ કરવા ન જોઈએ, વારંવાર પ્રત્યાખ્યાન (પચ્ચખાણ) તોડવાં એ સાતમે શબલ દેષ છે. (સૂ૦ ૭) 'अंतो छण्हं' त्याहि. દીક્ષાના દિવસથી માંડીને છ માસ સુધી એક ગચ્છથી બીજા ગચ્છમાં જાવાવાળા મુનિ શબલ દેષના ભાગી થાય છે. તાત્પર્ય એ છે કે- જે જ્ઞાન દર્શન તથા ચારિત્રની વૃદ્ધિ માટે ઉત્કટ ઈચ્છા હોય, અને પિતાને ગ૭માં તેની વૃદ્ધિ ન થતી હોય તે ગુરુની આજ્ઞાથી બીજા ગચ્છામાં જઈ શકાય છે. પરન્તુ છ માસની અંદર બીજા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy