________________
सूत्रसं
विषयः ॥ दशमोद्देशकः ॥
१ यवमध्यचन्द्रप्रतिमाप्रतिपन्नानगारस्य समापति तदेवमनुष्यतिर्यगूजनितानुलोमप्रतिलोभपरीषहोपसर्गवर्णनम् ।
२ यवमध्यचन्द्रप्रतिमा परिवहन विधिः ।
३ वज्रमध्यचन्द्रप्रतिमाप्रतिपन्नानगारस्य समापतितदेवमनुष्य तिर्यग्जनितानुलोम प्रतिलोम परीषहोपसर्गवर्णनम् ४ वज्रमध्य चन्द्रप्रतिमा परिवहनविधिः ।
५ पञ्चविधव्यवहारमध्ये उत्तरोत्तरव्यवहारप्रस्थापनविधिः । ६ अर्थकर-मानकरेतिपदद्वयमधिकृत्य पुरुषजात चतुर्भङ्गी । ७ गणार्थकर -- मानकरेतिपदद्वयमधिकृत्य पुरुषजातचतुर्भङ्गी । ८. गणसंग्रहकर - मानकरेतिपदद्वयमधिकृत्य पुरुषजातचतुर्भङ्गी । ९ गणशोभाकर - मानकरेतिपदद्वयमधिकृत्य पुरुषजातचतुर्भङ्गी । १० गणशोधिकर - मानकरेतिपदद्वयमधिकृत्य पुरुषजातचतुर्भङ्गी ११ रूपत्यागि- - धर्मत्यागीतिपदद्वयमधिकृत्य पुरुषजात चतुर्भङ्गी । १२ धर्मत्यागि गण संस्थितित्यागीतिपदद्वयं मधिकृत्य पुरुषजातचतुर्भङ्गी । १३ प्रियधर्म- दृढधर्मेतिपदद्वयमधिकृत्य पुरुषजातचतुर्भङ्गी । १४ प्रवाजनों -पस्थापनपदद्वयमधिकृत्य - आचार्यचतुर्भङ्गी ।
A
१५. उद्देशन-वाचनापदद्वयमधिकृत्य – आचार्य चतुभङ्गी । १६ उद्देशन - वाचनपदद्वयमधिकृत्यान्तेवासि चतुर्भङ्गी । १७ स्थविरभूम्यास्त्रैविध्यम् । १८ शैक्षभूम्याखैविध्यम् ।
- १९ निर्ग्रन्थनिर्ग्रन्थी नामूनाष्टवर्षजातक्षुल्लकक्षल्लिक्योरुपस्थापनादेर्निषेधः ।
२० एवं सातिरेकाष्टवर्षजातयोस्तयोरुपस्थापनादेरनुज्ञा । २१–२२ एवमव्यञ्जनजातयोः क्षुल्लक क्षुल्लिक्योरा चारकल्पाध्ययनो
पृष्ठसं.
२३१-२३३
. २३३-२३७
२३७-२३८
२३८-२४०
२४०-२४४
२४४-२४६
२४६
२४७ २४८
२४९ - २५०
२५१
२५२
२५३
२५४
२५५
२५६-२५७
२५७-२५८
२५८ - २५९
२५९-२६०
२६०
द्देशननिषेधः, व्यञ्जनजातयोश्च तयोस्तदनुज्ञेतिसूत्रद्वयम् । २६०-२६१