SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० २० सू०४४-४६ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५७ छाया - अर्द्ध पब्चममासिक परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारण महीनमतिरिक्त तेन परं पञ्च मासाः ॥ सू० ४४|| चूर्णी -- ' अड्ढपंचममासि' इत्यादि । 'अड्ढपंचममा सियं' अर्द्धपश्चममासिकम् चत्वारो मासाः संपूर्णाः पञ्चममासस्याद्ध भाग इति अर्द्धपञ्चममासिकं यत पूर्वसूत्रे संप्राप्तं तत् इत्यादि व्याख्यानं पूर्ववत् कर्तव्यम्, केवलं तेन परम् - ततः पश्चात् - अत्रापि अर्धपञ्चममासेषु इति सार्धेषु चतुर्षु मासेषु यदि पाक्षिकी आरोपणा संमेल्यते तदा परिपूर्णाः पञ्च मासा प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४४ ॥ सूत्रम् - पंचमासि परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे अङ्कं सहेउं सकारणं अहीणमइरित्तं तेण परं अड्ढछट्ठा मासा ॥ सू० ४५ ॥ छाया - पाञ्चमासिक परिहारस्थान प्रस्थापितोऽनगारः अन्तरा मासिक परिहारस्थान' प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन परमर्द्धषष्ठा मासाः || सू० ४५॥ चूर्णी -- 'पंचमासियं' इत्यादि । पंचमा सियं परिहारट्ठाणं' पाञ्चमासिकं यत्पूर्वसूत्रसंप्राप्तं तत् परिहारस्थानं प्रस्थापितोऽनगारः, इत्यादि सर्वे पूर्ववदेव व्याख्येयम् । अत्र पञ्चसु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा 'अड्ढछट्ठा मासा' इति अर्द्धषष्ठा मासाः सार्द्धाः पञ्चमासाः प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४५ ॥ सूत्रम् - अद्धछट्ठमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअहं सहेउं सकारण अहीणमइरितं तेण परं छम्मासा || सू० ४६ ॥ || निशी हज्झयणे वीसइमो उद्देसो समत्तो ||२०| छाया - अर्द्ध षष्ठमा सिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन परं षण्मासाः ॥० ४६ ॥ || निशीथाध्ययने विंशतितमोदेशकः समाप्तः ॥२०॥ ५८ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy