SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४४८ निशीथसूत्रे वणा आइमज्झावसाणे सअहं सहेउं सकारणं अहीणमइरितं तेण परं सवीसइराइया दा मासा ॥ सू०२४ ॥ दोमासि परिहाराणं पविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअट्ठे सहेउ सकारणं अहीणमइरित्तं तेण परं सवीसइराइया दो मासा ॥ सू० २५|| मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा आइमज्झावसाणे सअहं सहे सवीसइराइया दोमासा || सू० २६ ॥ सकारणं वीसइराइया आरोवणा अहीणमइरित्तं तेण परं छाया -- पाञ्च मासिकं परिहारस्थानं प्रस्थापितोऽनगारः अन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचययेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारण महीनमतिरिक्तं तेन पर सविंशतिरात्रिकौ द्वौ मासौ ॥ सू० २२ ॥ चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारः अन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं सविंशतिरात्रिकौ द्वौ मासौ ॥ सू० २३॥ त्रैमासिक परिहारस्थान प्रस्थापितोऽनगारः अंतरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थं सहेतुं सकारणमहीनमतिरिक्तम् तेन परं सविंशतिरात्रिकौ द्वौ मासौ ॥ सू० २४ ॥ द्वैमासिकं परिहारस्थान प्रस्थापितोऽनगारः द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा सार्थ सहेतुं सकारण महीनमतिरिक्तं तेन परं सविंशतिरात्रिकौ द्वौ मासौ ॥ सू० २५ ॥ मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्धं सहेतुं सकारणमहीनमतिरिक्तम् तेन परं सविंशतिरात्रिकौ द्वौ मासौ २६ ॥ सू० २२-२६ ॥ चूर्णी - एतानि पाञ्चमासिकपरिहारस्थानप्रस्थापितानगारस्य द्वैमासिक परिहारस्थाचातुर्मासिक० त्रैमासिक ० द्वैमासिक • मासिकपरिहारस्थानप्रस्थापितानगारस्य द्वैमासिकपरिहारस्थानसेवनसूत्रपर्यन्तानि पञ्च सूत्राणि षाण्मासिकसूत्रवदेव पाश्चमासिकादियथा सेवनसूत्रादारभ्य શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy