SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे जे भिक्खू बहुसोवि मासियं वा बहुसोवि साइरेगमा सियं वा बहुसावि दोमासि वा बहुसोवि साइरेगदोमा सियं वा बहुसोवि मासि वा बहुसो वि साइरेगते मासियं वा बहुसोवि चाउम्मासियं वा बहुसो सारेगाम्मासयं वा बहुसोवि पंचमासि वा बहुसोवि साइरेगपंचमासियं वा एएस परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा पलिउंचिय आले एमाणस्स ठवणिज्जं ठावइत्ता कर णिज्जं वेयावडियं ठाविवि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया पुव्वि पडिसेवियं पुव्वि आलोइयं १, पुव्वि पडिसेवियं पच्छा आलाइयं २, पच्छा पडिसेवियं पुवि आलाइयं ३, पच्छापडिसेवियं पच्छा आलाइयं ४ | अपलिउंञ्चिए अपलिउंचियं १, अपलिंउंचिए पलिउंचियं २, पलिउंचिए अपलिउंचिंय ३, पलिउच्चिए पलिउचियं ४ | पलिउंचिए पलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पवणाए पबिए निव्विसमाणे पडिसेवेइ सेवि कसिणे तत्थेव आरुहियव्वेसिया ॥ सू० २०॥ ४४४ छाया - यो भिक्षुर्बहुशोऽपि मासिकं वा बहुशोऽपि सातिरेकमासिकं वा, बहुशोsपि द्वैमासिकं वा बहुशोऽपि सातिरेकद्वैमासिकं वा, बदुशोऽपि त्रैमासिक वा बहुशोऽपि सातिरेक त्रैमासिकं वा बहुशोऽपि चातुर्मासिकं वा बहुशोऽपि सातिरेकचातुसिकं वा बहुशोऽपि पाञ्चमासिकं वा बहुशोऽपि सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानाम् अन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् अप्रतिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यम्, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् पूर्वं प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात् प्रतिसेवितं पूर्वमालोचितम् ३, पश्चात्प्रतिसेवितं पश्चादालोचितम् ४ । अपरिकुञ्चिते अपरिकुञ्चितम् १, अपरिकुञ्चिते परिकुञ्चितम् २ परिकुञ्चिते अपरिकुञ्चितम् ३, परिकुञ्चिते परिकुञ्चितम् ४ । अपरिकुञ्चिते, अपरिकुञ्चितम् आलोचयतः सर्वमेतत् स्वकृतं संहृत्य य एतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥ सू० १८ ॥ यो भिक्षुर्मासिकं वा सातिरेक मासिकं वा द्वैमासिकं वा सातिरेकं द्वैमासिकं वा त्रैमासिकं सातिरेक त्रैमासिक वा चातुर्मासिकं वा सातिरेकवातुर्मासिकं वा पाञ्वमासिकं वा सतिरे શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy