SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० २०सू०७-१४ मासिकादिपरिहारस्थानप्रति सेवनप्रायश्चित्तविधिः ४३५ सूत्रम् - - जे भिक्खू बहुसोवि मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं पलिउंचिय आलोएमाणस्स दोमासियं ॥ सू० ७ ॥ छाया -यो भिक्षुः बहुशोऽपि मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतो मासिकं परिकुच्य आलोचयतो द्वैमासिकम् ॥ सू० ७ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'बहुसोवि' बहुशोऽपि, अत्र बहुत्वं त्रिभृतिकं विज्ञेयम् । ततः त्रिप्रभृर्ति वास्त्रयमपि मासिकं परिहारस्थानं सेवित्वा ऋजुभावेन आलोचयतो मासिकमेव, कपटभावेन आलोचयतस्तु द्वैमासिकमिति ॥ सू० ७|| एवमग्रे 'बहुसोवि दोमासि' || सू०८ || 'बहुसोचि तेमासियं ० ' ।। सू०९ || 'बहुसोबि चाउमा सियं ० ' ॥ सू० १०|| 'बहुसोवि पंचमासि | सू० ११ ॥ इति चत्वारि सूत्राणि वाच्यानि । एषां चतुर्णामपि सूत्राणामनयैव रीत्या यथायोगं व्याख्याऽपि कर्तव्या ॥ सू०८-११॥ सूत्रम् - तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ छाया - ततः परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते एव षण्मासाः ।। सू० १२|| चूर्णी -- ' तेण परं' इत्यादि । 'तेण परं' ततोऽनन्तरं षाण्मासिके परिहारस्थाने प्रतिसेविते आलोचनाकाले 'पलिउंचिए वा अपलिउंचिए वा' परिकुञ्चिते वा अपरिकुञ्चिते वा परिकुञ्चनया वा अपरिकुञ्चनया वा आलोचिते इत्यर्थः ' ते चेब' ते एव प्रतिसेवना निष्पन्नाः स्थिताः 'छम्मासा' षण्मासाः नाधिकमप्रतिकुञ्चनाप्रति कुञ्चनानिमित्तमारोपणमिति ॥ सू० १२|| सूत्रम् — जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा चाउ - मासि वा पंचमासियं वा एएस परिहारद्वाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा, पलिउंचिय आलोएमाणस्स दोमासियं वा तेमासियं वा चाउम्मासि यं वा पंचमा सियं वा छम्मासयं वा तेण परं पलिउंचिए वा अपलिचिए वा ते चैव छम्मा सा छाया -यो भिक्षुर्मासिकं वा द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकं वा पाञ्चामासिकं वा पतेषां परिहारस्थानानामन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतः मासिकं वा द्वैमासिक वा त्रैमासिक वा चातुर्मासिकं वा पाञ्चमासिक वा परिकुच्य आलोचयतः द्वैमासिक वा त्रैमासिक वा चातुर्मासिक वा पाञ्चमासिक वा पाण्मासिक वा ततः परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते एव षण्मासाः || सू० १३ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy