SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे अशिवादिकारण विशेषमादाय नावादिना पारं गत्वा तत्र सचित्तपृथिव्यां स्थितः सन् तत्रैव सचित्तभूमौ स्थानादिकं करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्तीति ॥ सू० १ ॥ ३०६ सूत्रम् - एवं जे भिक्खू ससणिद्धा पुढवीए० ॥ ०२ ॥ जे भिक्खू ससरक्खा पुढवी० ॥ ०३॥ जे भिक्खु मट्टियाकडाए पुढवीए० ॥ सू०४॥ जे भिक्खू चित्तताए पुढवीए० || सू० ५॥ जे भिक्खू चित्तामंताए सिलाए ॥ सू० ६ ॥ जे भिक्खू चित्तमंताए लेलूए ठाणं वा सेज्जं वा निसेज्जं वा निसीहियं वा चेएइ चेतं वा साइज्जइ ॥ सू० ७॥ छाया - एवं यो भिक्षुः सस्निग्धायां पृथिव्याम्० ॥ ०२ ॥ यो भिक्षुः सरजस्कायां पृथिव्याम् ॥ सू० ३|| यो भिक्षुः मृत्तिकाकृतायां पृथिव्याम्• ॥ सु० ४|| यो भिक्षुः चित्तवत्यां पृथिव्याम् ॥ सू०५ || यो भिक्षुः चित्तवत्यां शिलायाम् ॥ सू० ६|| यो भिक्षुः चित्तवति ले लुके स्थानं वा शय्यां वा निषद्यां वा नैषेधिकी वा चेतयते चेतयंमानं वा स्वदते ॥ सू० ७ ॥ - चूर्णी - 'एवं जे भिक्खू' इत्यादि । एवम् अनेनैव प्रकारेण 'जे भिक्खू' यो भिक्षुः ससणिद्धाएपुढ़वीए, सस्निग्धायां सचित्तजलेन ईषद् आर्द्रायां पृथिव्याम्० ॥ सू० २ || यो भिक्षुः 'ससरक्खाए पुढवीए' सरजस्कायां = सचित्तसूक्ष्मरेणुगुण्ठितायां पृथिव्याम् ॥सू० ३ ॥ यो भिक्षुः 'महियाकडा पुढवीए' मृत्तिकाकृतायां - मृत्तिकया कृतायां संपादितायां लिप्तायां वा सचित्तमृत्तिका - संचयेन पुञ्जीभूतायां पृथिव्याम्० ॥ सू० ४ ॥ यो भिक्षुः 'चित्तमंताए पुढवीए' चित्तवत्यां चित्तं - जीवः तद् विद्यते यस्यां सा चित्तवती सूक्ष्मत्रसजीवयुक्ता तस्यां पृथिव्याम् ||५|| यो भिक्षुः 'चित्तमंताए सिलाए' चित्तवत्यां जीवयुक्तायां शिलायां महापाषाणखण्डरूपायां, यस्याः सन्धिभागेऽधो वा जीवानां संभवात् तस्यां शिलायाम्० || सू० ६ || यो भिक्षुः 'चित्तमंताए लेलुए, चित्तवति लेलुके, लेलुकं नाम मृत्तिकाखण्डं तस्मिन् 'ठाणं वा' स्थानं कायोत्सर्गे वा उपलक्षणात् त्वग्वर्त्तनादिकमपि, तथा 'सेज्जं वा' शय्यां वा शरीरप्रमाणां शयनं वा, 'निसेज्जं वा' निषद्याम् उपवेशनं वा 'निसीहियं वा' नैषेधिक वा स्वाध्यायरूपं क्रियाविशेषं वा 'चेएह' चेतयते करोति, 'चेएतं वा साइज्जइ' चेतयमातं कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७|| सूत्रम् -- जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए सउत्तिंगपणगदगमट्टिय શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy