SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिःउ.११ सू० ६६-६९ स्वपरविस्मापनविपर्यासननिषेधः २६७ स प्रायश्चित्तभागी भवति । तत्रात्मानं परं च भापयन् स्वात्मानं परं च नापेक्षते विभ्यन् स्वयं परो वा क्षिप्तचित्तो भवेत् ग्लानत्वं च भवेत् भीतो वा भूतेन गृहीत इव भवेत् ग्रहगृहीतो वाऽन्यं भापयति । एवं संयमविराधनं कदाचिदात्मविराधनं चापि प्राप्नुयात् तस्मात्कारणात् न स्वात्मानं तथा परं च भापयेदिति ॥सू०६८॥ सूत्रम्-जे भिक्खू अप्पाणं विम्हावेइ विम्हावेतं वा साइज्जइ ॥६९॥ छाया- यो भिक्षुरात्मानं विस्मापयति विस्मापयन्तं वा स्वदते ॥सू०६९॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अप्पाणं' आत्मानं-स्वात्मानम् 'विम्हावेई' विस्मापयति, तत्र विस्मयोत्पादनं विस्मापनम् आश्चर्यसमुत्पादनमित्यर्थः, 'विम्हावेतं वा साइज्जइ' विस्मापयन्तं वा स्वदते अनुमोदते । यो हि स्वात्मानं विस्मापयति विस्मापयन्तं वा अन्यमनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ६९॥ सूत्रम्-जे भिक्खू परं विम्हावेइ विम्हावेतं वा साइज्जइ॥सू०७० ॥ छाया- यो भिक्षुः परं विस्मापयति विस्मापयन्तं वा स्वदते ।।सु० ७०॥ चूर्णी —'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परं' परं-स्वस्मादन्यम् जनम् 'विम्हावेइ' विस्मापयति तत्र विस्मापनमाश्चर्य जनयति 'विम्हावेंतं वा साइज्जई विस्मापयन्तं वा स्वदते, यो हि अन्यजनस्य आश्चर्यकारिवाक्यादिना आश्चर्यमुत्पादयति तं यो अनुमोदने स प्रायश्चित्तभागी भवति । अत्राह भाष्यकारःभाष्यम्-विम्हावणं उ दुविहं, अभूयपुव्वं च भूयपुव्वं च । तव-इंदजाल-विज्जा-निमित्त--वयणाइहिं चेव ॥ छाया--विस्मापनं तु द्विविधम् अभूतपूर्व च भूतपूर्व च । तप-इन्द्रजाल-विद्या-निमित्त-वचनादिभिश्चैव ॥ अवचूरिः-षट्षष्ठीसूत्रे सप्तषष्ठीसूत्रे च यत् विस्मापनं कथितम् तत् द्विधिधं द्विप्रकारक भवति एकमभूतपूर्व, द्वितीयं भूतपूर्व, तत्र यादृशमाश्चर्य पूर्व कदाचिदपि नाभूत् तद् अभूतपूर्वम् , यत्पूर्व कदाचिद् अभूत् तादृशं भूतपूर्वम् , एतत् द्विप्रकारकमपि विस्मापनम् तपआदिना तपसा तपोलब्ध्या भवति, इन्द्रजालेन विस्मयकारिप्रयोगप्रतिपादकशास्त्रेण, विद्यया दृष्टिबन्धादिरूपया मंत्रादिविशेषेण वा विस्मापनं भवति, तथा निमित्तवचनेनापि अतीतानागतवर्तमानसम्बन्धिनिमित्त. वचनेन, आदिशब्दात् अन्तर्धानादिना पादलेपनादिप्रयोगेण वा, एभिः कारणैः विस्मापनं भवति, શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy