SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ wwwwwwwww २४२ निशीथसूत्रे mwa वा, तं तादृशं संकल्पं 'सोच्चा नच्चा' श्रुत्वा ज्ञात्वा वा पूर्ववत् पुनरपि-'संभुंजई' संभुङ्क्ते तेन सह एकमण्डल्यामाहारादिकं करोति 'संभुंजंतं वा साइज्जई' संभुञ्जानं वा स्वदतेऽनुमोदते, यो हि लघुमासिकप्रायश्चित्तसेवी प्रायश्चित्तं कृत्वा शुद्धो न जातः तन्मध्ये एव तेन सह भोजनादिकं करोति तमनुमोदते स प्रायश्चित्तभागी भवतीति ॥ सू० २२॥ सूत्रम्-जे भिक्खू उग्घाइयं उग्घाइयहउँ वा उग्घाइयसंकल्पं वा सोच्चा णच्चा संभुंजइ संभुजंतं वा साइज्जइ ॥ सू० २३॥ ___ छाया--यो भिक्षुरुद्घातिकमुद्घातिकहेतुं वा उद्घातिकसंकल्पं वा श्रुत्वा ज्ञात्वा सभुडूक्ते सभुजानं वा स्वदते ॥ सू० २३ ॥ - चूर्णी-जे भिक्खू इत्यादि । एतत्सूत्रम् उद्घातिको-द्घातिकहेतू-द्घातिकसंकल्पेति त्रिविषयमिश्रं वर्तते । व्याख्या पूर्ववत् कर्त्तव्येति ॥सू० २३॥ एवम्-'जे भिक्खू' अणुग्याइयं सोच्चा' ॥ सू० २४॥ 'अणुग्घाइयहेउं सोच्चा' ॥ सू०२५॥ 'अणुग्घाइयसंकप्पं सोच्चा' ॥सू० २६॥ 'अणुग्घाइयं-अणुग्याइयहे' अणुग्याइयसंकप्पं सोच्चा' इति त्रिविषयमिश्रं चेति चत्वारि सूत्राणि पूर्ववदेव व्याख्येयानीति ॥सू० २७॥ अनेनैव प्रकारेण–'जे भिक्खू उग्घाइयं वा अणुग्धाइयं वा सोच्चा' ॥सू० २८॥ 'उग्धाइयहेउं वा अणुग्घाइयोउ वा सोच्चा'० ॥सू० २९॥ 'उग्याइयसंकप्पं वा अणुग्याग्याइयसंकप्पं वा सोच्चा० ॥सू० ३०॥ 'उग्धाइयं वा अणुग्घाइयं वा, उग्घाइयहेउं वा अणुग्घाइयहेउं वा, उग्घाइयसंकप्पं वा अणुग्धाइयसंकप्पं वा सोच्चा' एतानि चत्वारि सूत्राणि पूर्ववदेव व्याख्येयानि सू०३१॥ अत्राह भाष्यकारः-- भाष्यम्--- उग्धाइयऽणुग्घाइयपयदुगं जो मुणी य अहि किच्चा । तचिसयं हेउं तह, संकप्पं इय दुगं च सव्वेयं ॥१॥ सोच्चा णच्चा भुजइ, तेणं सह एगमंडलीमज्झे । सो पावइ मिच्छत्तं, आणाभंगाइदोसे य ॥२॥ छाया--उद्घातिकानुद्घातिकपद्विकं यो मुनिश्र अधिकृत्य । तद्विषयं हेतुं तथा संकल्पमिति द्विकं च सर्वमेतत् ॥१॥ श्रुत्वा ज्ञात्वा भुङ्क्ते, तेन सह एकमण्डलीमध्ये । स प्राप्नोति मिथ्यात्वम् आज्ञाभङ्गादिदोषांश्च ॥२॥ अवचूरिः-'उग्धाइय'० इत्यादि । यो मुनिः उद्घातिकमनुद्धातिकं चेति पदद्वयमधिकृत्य तदधिकारमाश्रित्य तद्विषयं हेतुम् उद्घातिकहेतुमनुद्घातिकहेतुं च, तथा तद्विषयं શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy