SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ.९ सू. ३०-३१ राजादीनां कुब्जादिदासीनिमित्तनिस्सारिताशनादेनि० २२१ सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असणं वा पाणं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ । तंजहा-खुज्जाणं जाव पारसीणं ॥ सू० ३०॥ छाया- यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मु भिषिक्तानामशनं वा पान वा खाद्य वा स्वायं वा परस्मै निहतं प्रतिगृह्णाति प्रतिगृह्यन्तं वा स्वदते । तद्यथा-कुब्जाभ्यो यावत् पारसीभ्यः ॥३०॥ चूर्णी—'जे भिक्खू' इत्यादि । स्पष्टम् , नवरम्-अथ दासीनां निमित्तं निर्दृतमशनादिनिषेधे ताः दास्यः प्रदर्श्यन्ते–'तंजहा' इत्यादि । 'तंजहा' तद्यथा 'खुज्जाणं वा' कुब्जाभ्यो वा, तत्र कुब्जा शरीरतो वक्रा दास्यः, तासां कृते स्थापितमशनादिकमित्यन्वयः 'जाव' यावतयावत्पदेन- 'चिलाइयाणं वा बडभीणं वा बब्बरीण वा बउसीणं वा जोणियाणं वा पल्हबियाणं वा ईसीणियाणं वा धोरुगिणीणं वा लासियाणं वा लकुसियाणं वा दमिलीणं वा सीहलीणं वा आरबीणं वा पुलिंदीणं वा पक्कणीणं वा बहलीणं वा मुरंडीणं वा सबरीणं वा' आसां दासीना ग्रहणं भवति, तत्र चिलाइयाणं वा' किरातिकाभ्यो वा किरातदेशोत्पन्नाभ्यः 'वामणीणं वा' वामनाभ्यो वा हस्वशरीराभ्यः 'बडभीणं वा' वडभीभ्यो वा वक्रार्धकायिकाभ्यो वा 'बब्बरीणं वा' बर्बरीभ्यो वा बर्बरदेशोत्पन्नाभ्यः 'बउसियाण वा' बकुशिकाभ्यो बकुशदेशोत्पन्नाभ्यः 'जोणियाणं वा' यावनिकाभ्यो वा-यवनदेशोत्पन्नाभ्यः 'पल्हबियाणं वा' पल्हविकाभ्यो वा-पल्हवदेशोत्पन्नाभ्यः 'ईसीणियाणं वा' ईसीनिकाभ्यो वा-ईसीनिकादेशोत्यन्नाभ्यो वा 'धोरुगिणीणं वा' धोरुकिनीभ्यो वा धोरुकदेशोत्पन्नाभ्यः 'लासियाणं वा' लासिकाभ्यो वा लासदेशोत्पन्नाभ्यः 'लउसियाणं वा' लकुशिकाभ्यः लकुशदेशोत्पन्नाभ्यः 'दमिलियाणं वा' द्राविडिकाभ्यो वा द्रविडदेशोत्पन्नाभ्यः 'सीहलोणं वा' सिंहलीभ्यो वा सिंहलदेशोत्पन्नाभ्यः 'आरबीणं वा' आरबीभ्यो वा अरबदेशोत्पन्नाभ्यः 'पुलिंदीणं वा' पुलिन्दीभ्यो वा पुलिन्ददेशोत्पन्नाभ्यः भिल्लजातीयाभ्यो वा 'पक्कणीणं वा पक्कणीभ्यो वा पक्कणदेशोत्पन्नाभ्यः 'बहलोणं चा' बहलीभ्यो वा बहलदेशोत्पन्नाभ्यः 'मुरंडीणं वा' मुरण्डीभ्यो वा मुरण्डदेशोत्पन्नाभ्यः 'सबरीणं वा' शबरीभ्यो वा शबरदेशोत्पन्नाभ्यः, अथवा शबरः भिल्लविशेषः, तज्जातीयाभ्यः, 'पारसीणं वा' पारसीभ्यो वा पारसदेशोत्पन्नाभ्यः, सर्वा अपि एता दास्य एव ज्ञातव्याः । तथा च राजादीनां भवने दासीभ्यः पाचितं स्थापितं च अशनादिकं यो गृह्णाति स्वयं परान् वा ग्राहयति गृह्णन्तं वा अनुमोदते स प्रायश्चित्तभागी भवतीति ॥सू० ३०॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy