SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४८ निरयावलिकासूत्र रविन्दोऽपास्ततन्द्रः शक्रन्द्रः सुधर्मसभायां सम्यक्सप्रशंसां चक्रे । तथाहि " अंतोमुहुत्तमित्तं वि फासियं हुन्ज जेहिं संमत्तं । तेसिं अवड पुग्गलपरियट्टो चेव संसारो ॥१॥" " अन्तर्मुहूर्तमात्रमपि स्पृष्टं भवेद् यैः सम्यकत्वम् । तेषामपार्द्धयुद्गलपरिवर्तश्चैव संसारः ॥१॥" इति च्छाया, सम्यक्त्वसद्भावे प्रशमसंवेगादयो गुणाः प्रसभमुदयन्ते तदानीं कथमपि तदुदयं प्रतिरोढुं न कश्चन समर्थो भवति । चरण वाले उत्साही शक्रेन्द्रने सुधर्मा सभाके अन्दर इस प्रकार सम्यक्त्वकी प्रशंसा की, जैसे कहा है: "अंतोमुहुत्तमित्तं वि फासियं हुज्ज जेहिं संमत्तं । तेसिं अवठ्ठपुग्गलपरियट्टो चेव संसारो ॥ १ ॥" जो भव्य प्राणी अन्तर्मुहूर्त मात्र भी सम्यक्त्वका स्पर्श कर लेता है, वह देशतः न्यून ( कम ) अर्धपुद्गलपरावर्तनसे अवश्य मोक्ष पाता है। अर्ध पुद्गलपरावर्तनका स्वरूप अणुत्तरोपपातिक सूत्रकी अर्थवोधिनी टीकासे समझ लेना चाहिए सम्यक्त्वकी प्राप्ति होने पर शम, संवेग आदि गुण आत्मामें सहज उत्पन्न होते हैं, सम्यक्त्वके सद्भावमें गुणोंके विकासको कोई नहीं रोक सकता है। भ ४थु छ : "अंतोमुहुत्तमित्तं वि फासियं हुज जेहिं समत्तं । तेसिं अवठ्ठपुग्गलपरियट्टो चेव संसारो ॥१॥" જે ભવ્ય પ્રાણી અન્તર્મુહૂર્ત માત્ર પણ સમ્યક્ત્વનો સ્પર્શ કરી લે છે a शत: (थाड) न्यून. (मछt) अर्धपुगतापरावर्तनथा अवश्य मोक्ष पामे छे. અર્ધપુદ્દગલપરાવર્તનનું સ્વરૂપ અનુત્તરાયપાતિક સૂત્રની અર્થાધિની ટકાથી સમજી લેવું જોઈએ. સમ્યક્ત્વની પ્રાપ્તિ થવાથી શમ સંવેગ આદિ ગુણ આત્મામાં સહજ ઉત્પન્ન થાય છે. સમ્યક્ત્વના સદ્દભાવમાં ગુણેના વિકાસને કોઈ રોકી શકતું નથી. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy