SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका जम्बूप्रश्न बोद्धव्य इति सर्वत्रान्वेति, विज्ञेय इति तदर्थः । काल्यादिशब्देम्य इदमर्थेऽणूप्रत्यये कृते कालादयः शब्दाः सिद्धयन्ति यथा काल्याः तनाम्न्या महाराश्या अयं पुत्र इति कालः । एवं सर्वत्र विज्ञेयम् । अत्र 'कुमारे'ति सर्वत्र योजनीयं यथा-' कालकुमार' इत्यादि, कालीकुमार इत्यर्थः ॥७॥ मूलम्जइणं मंते ! समणेणं जाव संपत्तेणं उवंगाणं पढमस्स निरयावलियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्मयणस्स निरयावलियाणं समणेणं जाव संपत्तेणं के अटे पन्नचे ? ॥८॥ छाया___ यदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन उपाङ्गानां प्रथमस्य निरयावलिकानां दश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य भदन्त ! अध्ययनस्य निरयावलिकानां श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? ॥८॥ टीका'जइणं भंते' इत्यादि । यदि खलु भदन्त ! हे भगवन् ! यावत् 'काली' आदि शब्दोंसे-उसके सम्बन्धी अर्थमें 'अण्' प्रत्यय किया है, जिससे काली महारानीका पुत्र काल कुमार कहा जाता है, उसके चरित्रप्रतिबोधक अध्ययन भी काल-अध्ययन नामसे प्रसिद्ध है। इस प्रकार सब अध्ययनको योजना समझना चाहिए ॥७॥ जम्बू स्वामीने सुधर्मा स्वामीसे फिर पूछा-'जइणं भंते' इत्यादि । કાલી” આદિ શબ્દોથી તેના સંબંધી અર્થમાં “અણ” પ્રત્યય કર્યો છે, જેથી કાલી મહારાણીના પુત્ર કાલકુમાર કહેવાય છે. તેનું ચરિત્રપ્રતિબંધક અધ્યયન પણ કાલ-અધ્યયન નામથી પ્રસિદ્ધ છે. આ પ્રકારે બધાં અધ્યયનની યોજના સમજવી જોઈએ ૭ यू स्वाभीमे सुधर्मा स्वाभान वणी पूछ्यु-'जइणं भंते त्या શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy