SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४४१ सुन्दरबोधिनी टीका वर्ग ५ अध्य. १ निषध केसलोए बंभचेरवासे परघरपवेसे पिंडवाओ लद्धावलद्धे उच्चावया य गामकंटया अहियासिज्जइ, तमढें आराहिइ, आराहित्ता, चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिइ बुज्झिहिइ जाव सब्वदुक्खाणं अंतं काहिइ । एवे खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं जाव निक्खेवओ ॥३॥ पढमं अज्झयणं समत्तं ॥१॥ श्रामण्यपर्यायं पालयिष्यति, पालयित्वा मासिक्या संलेखनया आत्मानं जोषयिष्यति, जोषयित्वा पष्टिं भक्तानि अनशनेन छेत्स्यति । यस्यार्थ क्रियते नग्नभावो, मुण्डभावः, अस्नानको, यावद् अदन्तवर्णकः, अच्छत्रकः, अनुपानत्का, फलकशय्या, काष्ठशय्या, केशलोचो, ब्रह्मचयर्यवासा, परगृहप्रवेशः, पिण्डपातः, लब्धापलब्धः, उच्चावचाश्च ग्रामकण्टका अध्यास्यन्ते, तमर्थमारा. धयिष्यति, आराध्य चरमैरुच्छ्वास-निःश्वासैः सेत्स्यति, भोत्स्यते, यावत् सर्वदुःखानामन्तं करिष्यति । एवं खलु जम्बूः ! श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन यावत् निक्षेपकः ॥ ३ ॥ ॥ प्रथममध्ययनं समाप्तम् ॥ १ ॥ टीका'तएणं अरहा' इत्यादि । यस्यार्थ-यन्मोक्षमाप्त्यर्थं क्रियते नग्न 'तएणं अरहा' इत्यादि उसके बाद अर्हत् अरिष्टनेमि एक समय द्वारावती नगरीसे निकलकर जनपद देशमें विहार करने लगे। निषधकुमार श्रमणोपासक हो गये और वह जीव 'तएणं अरहा' त्या ત્યાર પછી અર્હત્ અરિષ્ટનેમિ એક સમય દ્વાવતી નગરીથી નીકળીને देशमा वियवा साया. निषकुमार श्रभपास थड गयो भने त શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy