SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४२९ सुन्दरबोधिनी टीका वर्ग ५ अध्य. १ निषध निसढेणं कुमारेणं अयमेयारुवा ओराला मणुयइड्ढी लद्धा ३ । पभू णं भंते ! निसढे कुमारे देवाणुप्पियाणं अंतिए जाव पव्वइत्तए ? हंता पभू । से एवं भंते ! २ इय वरदत्ते अणगारे जाव अप्पाणं भावेमाणे विहरइ ॥२॥ तदेवं खलु वरदत्त ! निसधेन कुमारेण इयमेतद्रूपा उदारा मनुष्यऋद्धिलब्धा ३ । प्रभुः खलु भदन्त ! निषधः कुमारो देवानुपियाणामन्तिके यावत् प्रव्रजितुम् ? हन्त प्रभुः । स एवं भदन्त ! २ इति वरदत्तोऽनगारो यावदात्मानं भावयन् विहरति ॥ २ ॥ टीका' तेणं कालेणं' इत्यादि । व्याख्या स्पष्टा ॥ २ ॥ ' तेणं कालेणं' इत्यादि उस काल उस समयमें दस धनुष प्रमाण शरीरवाले धर्मके आदिकर अर्हत् अरिष्टनेमि उस द्वारका नगरीमें पधारे। परिषद उनके दर्शन निमित्त अपने २ घरसे निकली। भगवानके आनेका समाचार सुनकर कृष्ण वासुदेवने हृष्टतुष्ट हृदयसे कौटुम्बिकपुरुषोंको बुलवाया और इस प्रकारकी आज्ञा दी ‘तंणं कालेणं ' Uत्या. તે કાળ તે સમયે દશ ધનુષના જેટલાં પ્રમાણ (માપ) ના શરીરવાળા ધર્મના આદિકર અહંતુ અરિષ્ટનેમી તે દ્વારકા નગરીમાં પધાર્યા. પરિષદુ તેમના દર્શન નિમિત્તે પિતા પોતાને ઘેરથી નીકળી. ભગવાનના આવ્યાના સમાચાર સાંભળી કૃષ્ણવાસુદેવે હૃષ્ટ તુષ્ટ હૃદયથી કૌટુંબિક પુરૂષોને બોલાવ્યા અને આ પ્રકારે આજ્ઞા આપી. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy