SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ - ४२६ ५ वृष्णिदशास्त्र मज्झेण सेसं जहा कूणिओ जाव पज्जुवासइ । तए णं तस्स निसढस्स कुमारस्स उप्पि पासायवरगयस्स तं महया जणसदं च जहा जमाली जाव धम्मं सोचा निसम्म वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-सदहामि णं भंते ! निग्गंथं पावयणं जहा चित्तो जाव सावगधम्म पडिवज्जइ, पडिवजित्ता पडिगए । तेणं कालेणं २ अरहओ अरिट्टनेमिस्स अंतेवासी वरदत्ते नामं अणगारे उराले जाव विहरइ। तएणं से वरदत्ते अणगारे निसढं कुमारं पासइ, पासित्ता जायसड्डे जाव पज्जुवासमाणे एवं वयासी अहो णं भंते ! निसढे कुमारे इडे इहरूवे कंते कंतरूवे एवं पिए० मणुनए० मणामे मणामरूवे सोमे सोमरूवे पियदसणे सुरूवे । निसढेणं भंते ! कुमारेणं अयमेयारूवे माणुयइट्टी किण्णा लद्धा किण्णा पत्ता ? पुच्छा जहा सूरियाभस्स, एवं खलु वरदत्ता ! तेणं कालेणं २ इहेव जंबूदीवे दीवे भारहे वासे रोहीडए नामं नयरे होत्था, रिद्धस्थिमियसमिद्धे०, मेहबन्ने उजाणे, मणिदत्तस्स जक्खस्स जक्खाययणे । तत्थ णं दशभिर्दशाहर्यावत् सार्थवाहप्रभृतिभिः सार्द्ध संपरिवृतः सर्वऋद्धया यावत् रवेण यावत् द्वारावतीनगरीमध्यमध्येन शेषं यथा कूणिको यावत् पर्युपास्ते। ततः खलु तस्य निषधस्य कुमारस्योपरिमासादवरगतस्य तं महाजनशब्दं च यथा जमालियर्यावद् धर्म श्रुखा निशम्य वन्दते नमस्यति, वन्दिखा नमस्थिखा एवमवादीत्-श्रद्दधामि खलु भदन्त ! निर्ग्रन्थं प्रवचनं यथा चित्तो० यावत् श्रावकधर्म प्रतिपद्यते, प्रतिपद्य प्रतिगतः । तस्मिन् काले तस्मिन् समयेऽहंतोऽरिष्टनेमेरन्तेवासी वरदत्तो नाम अनगारः उदारो यावद् विहरति । ततः स वरदत्तोऽनगारो निषधं कुमार पश्यति, दृष्ट्वा जातश्रद्धो यावत् पर्युपासीन एवमवादी-अहो ! खलु भदन्त ! निषधः कुमार इष्ट इष्टरूपः कान्तः कान्तरूपः, एवं प्रियो मनोज्ञो० मनोऽमो मनोऽमरूपः सोमः सोमरूपः प्रियदर्शनः सुरूपः । निषधेन भदन्त ! कुमारेण अयमेतद्रूपा मानुष्यऋद्धिः कथं लब्धा ? कथं प्राप्ता ? શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy